________________
भूतान्तं बिन्दुसंयुक्तं तन्मध्ये न्यस्य चिन्तयेत् ।
नमो जिणाणमित्याद्यैरोंपूर्वेष्टयेद् बहिः ॥ ६५॥ ॐ नमो जिणाणं, ने नमो ओहिजिणाणं, ॐ नमो परमोहिजिणाणं, ॐ नमो सम्बोहिजिणाणं, ॐ नमो अणंतोहिजिणाणं, ऊँ नमो कुट्टबुद्धीणं, ॐ नमो धीजबुद्धीणं, ऊँ नमो पदानुसारीणं, ॐ नमो संभिन्नसोयाणं, ऊँ नमो उज्जुमदीणं,
ॐ नमो विउलमदीणं, ॐ नमो दसपुव्वीणं, ॐ नमो चोदसपुव्वीण, ॐ नमो अटुंगमहानिमित्तकुसलाणं, ॐ नमो | विउव्वणइडिपत्ताणं, ॐ नमो विज्जाहराणं, ॐ नमो चारणाणं, ॐ नमो पण्हसमणाणं, मै नमो आगासगामीणं, ॐ सौ ज्सौं श्री ही धृति कीर्ति बुद्धि लक्ष्मी स्वाहा इति पदैर्वलयं पूरयेत् । __ पञ्चनमस्कारेण पञ्चाङ्गुलीन्यस्तेन सकलीक्रियते, तद्यथा--
ॐ नमो अरहंताणं हाँ स्वाहा अङ्गष्ठे । ॐ नमो सिद्धाणं ह्रीं स्वाहा तर्जन्याम् । ॐ नमो आयरियाणं हूँ स्वाहा मध्यमायाम् । ऊँ नमो उवज्झायाणं है स्वाहा अनामिकायाम् । ॐ नमो लोए सव्वसाहूणं ह्रौं स्वाहा कनिष्ठायाम् ।
एवं वारत्रयमङ्गलीषु विन्यस्य मस्तकस्योपरि पूर्वदक्षिणापरोत्तरेषु भागेषु विन्यस्य जपं कुर्यात् ॥ ६४-६५ ॥ १ पण्णसा-मु.। पसण्णस०-शां. ॥ २ श्रीं ह्रीं-हे.॥ ३ हौ-शां.॥
Jain Education Inte
For Private & Personal Use Only
Balw.jainelibrary.org