________________
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् ॥ १११८ ॥
अष्टमः प्रकाश श्लोकी
६३-६४
तथा--
कामधेनुमिवाचिन्त्यफलसंपादनक्षमाम् ।
अनवद्यां जपेद्विद्यां गणभृद्वदनोद्गताम् ॥ ६३॥ विद्या च-ॐ जोग्गे मग्गे तच्चे भूए भव्वे भविस्से अंते पक्खे जिणपाचँ स्वाहा' ।। ६३॥ तथा--
षट्रोणेऽप्रतिचक्रे फडिति प्रत्येकमक्षरम् ।
सव्ये न्यस्येद् विचक्राय स्वाहा बाह्येऽपसव्यतः ॥ ६४ ॥ १ तुला-"श्रीवीरवदनोद्भतां विद्यां चाचिन्त्यविक्रमाम् । कल्पवल्लीमिवाचिन्त्यफलसम्पादनक्षमाम् ॥ २००५॥ विद्या च
ॐ जोग्गे मग्गे तच्चे भूये भब्वे भविस्से अक्षे पक्षे जिणपाधै स्वाहा । ॐ हीं अहं नमोऽहं नमो अरहताणं ह्रीं नमः ।
विद्यां जपति यदेमा निरन्तरं शान्तविश्वविस्पन्दः। अणिमादिगुणाल्लब्ध्वा ध्यानी शास्त्रार्णवं तरति ॥२००६॥" इति ज्ञानार्णवे ॥ २ सग्गे-संपू.॥ ३ भवे-शां. ख. ॥ ४ न्यसेद्-मु.॥
विविधप्रकारैः
पदस्थवर्णनम्
1 नोद्गीणी T 1 2 विद्यामन्त्रं कथयति F || 3 अक्खे पक्खे M N L FR | 4 जिणपारिस्से M NR || 5 य इमां PMNT विना ॥
For Private & Personal Use Only
Jan Education
Loww.jainelibrary.org