SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ॥ १११७॥ द्विपार्श्वप्रणवद्वन्द्वं प्रान्तयोर्मायया वृतम् । 'सोहंमध्ये विमूधानम् अम्लीकारं विचिन्तयेत् ॥ ६२ ॥ ही उ उ सः अम्ली हं ॐ ह्रीं ॥ ६२ ॥ १०मध्ये धिमूर्धानं-संपूछ। तुला "प्रणवयुगलस्य युग्मं पार्श्वे मायायुगं विचिन्तयति। मूर्धस्थं हंसपदं कृत्वा व्यस्तं वितन्द्रात्मा ॥ २००३ ।।। ततो ध्यायेन्महाबीजं स्वीकार छिन्नमस्तकम्। अनाहतयुतं दिव्यं विस्फुरन्तं मुखोदरे ॥२००४॥ऽस्वीं।" इति शानार्णवे। "द्विपार्श्वप्रणबद्वन्द्वं प्रान्तयोर्मायया वृतम् । सोऽहंमध्येऽधिमूर्धानं अहंकारं विचिन्तयेत् ॥ ११॥” इति भद्रगुप्ताचार्यविरचितायाम् अनुभवसिद्धमन्त्रद्वात्रिंशिकायाम् । 'ह्रीं ॐ सोऽहं अर्ह ॐ ह्रीं' इति च तत्र मन्त्री गुर्जरभाषानुः | वादे वर्णितः । अत्र 'ऽधिमूर्धानम्' इति पाठः समीचीन आहोस्विद् 'विमूर्धानम्' इति पाठः समीचीन इति सुधीभिः स्वयमेव विचारणीयम् ॥ २ अहम्लैकारं विचिन्तयेत् ॥ ६२ ॥ ह्रीं ॐ सः अहम्लै हैं नहीं ॥-संपू.॥ ३ सः हम्ली -हे. ॥ ॥१११७॥ ___ 1 है स: ह्रीं ॐ ॐ ह्रीं ह्रीं सः हं ह्रीं M N | ह्रीं ॐ ॐ हीं [सः F] L F | ह्रीं सः ॐ ॐ ही TI 2 स्वीं P. S. I Jain Education in nal For Private & Personal Use Only |ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy