________________
॥ १११७॥
द्विपार्श्वप्रणवद्वन्द्वं प्रान्तयोर्मायया वृतम् ।
'सोहंमध्ये विमूधानम् अम्लीकारं विचिन्तयेत् ॥ ६२ ॥ ही उ उ सः अम्ली हं ॐ ह्रीं ॥ ६२ ॥
१०मध्ये धिमूर्धानं-संपूछ। तुला
"प्रणवयुगलस्य युग्मं पार्श्वे मायायुगं विचिन्तयति। मूर्धस्थं हंसपदं कृत्वा व्यस्तं वितन्द्रात्मा ॥ २००३ ।।। ततो ध्यायेन्महाबीजं स्वीकार छिन्नमस्तकम्। अनाहतयुतं दिव्यं विस्फुरन्तं मुखोदरे ॥२००४॥ऽस्वीं।" इति शानार्णवे।
"द्विपार्श्वप्रणबद्वन्द्वं प्रान्तयोर्मायया वृतम् । सोऽहंमध्येऽधिमूर्धानं अहंकारं विचिन्तयेत् ॥ ११॥” इति भद्रगुप्ताचार्यविरचितायाम् अनुभवसिद्धमन्त्रद्वात्रिंशिकायाम् । 'ह्रीं ॐ सोऽहं अर्ह ॐ ह्रीं' इति च तत्र मन्त्री गुर्जरभाषानुः | वादे वर्णितः । अत्र 'ऽधिमूर्धानम्' इति पाठः समीचीन आहोस्विद् 'विमूर्धानम्' इति पाठः समीचीन इति सुधीभिः स्वयमेव विचारणीयम् ॥
२ अहम्लैकारं विचिन्तयेत् ॥ ६२ ॥ ह्रीं ॐ सः अहम्लै हैं नहीं ॥-संपू.॥ ३ सः हम्ली -हे. ॥
॥१११७॥
___ 1 है स: ह्रीं ॐ ॐ ह्रीं ह्रीं सः हं ह्रीं M N | ह्रीं ॐ ॐ हीं [सः F] L F | ह्रीं सः ॐ ॐ ही TI
2 स्वीं P. S. I
Jain Education in
nal
For Private & Personal Use Only
|ww.jainelibrary.org