SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ स्वोपश वृत्तिविभूषितं योगशास्त्रम् अष्टमः प्रकाशः श्लोकी तथा-- नांसाग्रे प्रणवः शून्यमनाहतमिति त्रयम् । ध्यायन गुणाष्टकं लब्ध्या ज्ञानमाप्नोति निर्मलम् ॥ ६० ॥ उँ हऽ । अष्टौ गुणा अणिमादयः ॥ ६० ॥ एतदेव विशिनष्टि-- शङ्ख-कुन्द शशाङ्काभांस्त्रीनमून् ध्यायतः सदा । समाविषयज्ञानप्रागल्भ्यं जायते नृणाम् ॥ ६१ ॥ स्पष्टः ॥ ६१ ॥ तथा१. “यदत्र प्रणवं शून्यमनाहतमिति त्रयम्। एतदेव विदुः प्राशास्त्रैलोक्यतिलकोपमम् ॥ २००० ॥ नासाग्रदेशसंलीनं कुर्वन्नत्यन्तनिर्मलम्। ध्याता ज्ञानमवाप्नोति प्राप्य पूर्व गुणाष्टकम् ।। २००१ ॥ ॐ हऽ । उक्तं च शोन्दुकुन्दधवला ध्याता देवास्त्रयो विधानेन । जनयन्ति विश्वविषयं बोधं कालेन तद्धयानात् ॥ २००२ ॥ इति।" इति शानार्णवे ॥ इत आरभ्य ॥६५॥' पर्यन्ताः श्लोका अनुभवसिद्धमन्त्रद्वात्रिंशिकायां प्रथमाधिकारेऽपि ॥९.१४॥' वर्तन्ते ॥ २ॐ ह । अष्टौ-शां.। उहऽ टौ-हे.। औ हं । अष्टौ-म.॥ ३ अत्राभिहिताः ६०-६५ श्लोका अनुभवसिद्धमन्त्रद्वात्रिंशिकायां प्रथमेऽधिकारे ९-१४ श्लोकाः ॥ 1 °कोत्तमम् LS FX YRT 2 निश्चलम् L S FR विना ॥ 3 पूर्ण x ॥ 4 ॐ ह अ PM | ॐ हृLI ॐ हूं ही F || 5 उक्तं च PM विना नास्ति ॥ 6 सर्वविषय बिना । MENURSHIREHENSIONERSHRIRICENSRCHCHEHEROICEHararever विविध प्रकारैः पदस्थ 6 Jain Education tonal For Private & Personal Use Only |www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy