________________
तथा--
क्षीराम्भोधेर्विनिर्यान्ती प्लावयन्ती सुधाम्बुभिः ।
भाले शशिकलां ध्यायेत् सिद्धिसोपानपद्धतिम् ॥ ५८ ॥ स्पष्टः॥ ५८॥ अस्या ध्याने फलमाह
अस्याः स्मरणमात्रेण त्रुट्यद्भवनिबन्धनः ।
प्रयाति परमानन्दकारणं पदमव्ययम् ॥ ५९॥ स्पष्टः ॥ ५९॥
un
SEERICHEREICHCHEHEHCHCHEHEREHEHEERESHEHRELEHE
CHCHEHCHEHCHCHEHICIRCHEREHENRICHCHEHEYBHBHISHETRICICHE
१ तथा नास्ति-खं.॥ २ "अमृतजलधिगर्भान्निःसरन्ती सुदीप्रामलिकतलनिषण्णां चन्द्रलेखां स्मर त्वम् ।
अमृतकणविकीर्णा प्लावयन्ती सुधाभिः परमपदधरियां धारयन्ती प्रभावम् ॥ १९९७ ॥ एतां विचिन्तयन्नेव स्तिमितेनान्तरात्मना। जन्मज्वरैजयं कृत्वा याति योगी शिवास्पदम् ॥१९९८॥" इति शानार्णवे ॥
1 सुदीप्ता• P विना ॥ 2 'रक्षयं PN विना ।।
Jain Education
For Private & Personal Use Only
$2
ww.jainelibrary.org