SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ तथा-- क्षीराम्भोधेर्विनिर्यान्ती प्लावयन्ती सुधाम्बुभिः । भाले शशिकलां ध्यायेत् सिद्धिसोपानपद्धतिम् ॥ ५८ ॥ स्पष्टः॥ ५८॥ अस्या ध्याने फलमाह अस्याः स्मरणमात्रेण त्रुट्यद्भवनिबन्धनः । प्रयाति परमानन्दकारणं पदमव्ययम् ॥ ५९॥ स्पष्टः ॥ ५९॥ un SEERICHEREICHCHEHEHCHCHEHEREHEHEERESHEHRELEHE CHCHEHCHEHCHCHEHICIRCHEREHENRICHCHEHEYBHBHISHETRICICHE १ तथा नास्ति-खं.॥ २ "अमृतजलधिगर्भान्निःसरन्ती सुदीप्रामलिकतलनिषण्णां चन्द्रलेखां स्मर त्वम् । अमृतकणविकीर्णा प्लावयन्ती सुधाभिः परमपदधरियां धारयन्ती प्रभावम् ॥ १९९७ ॥ एतां विचिन्तयन्नेव स्तिमितेनान्तरात्मना। जन्मज्वरैजयं कृत्वा याति योगी शिवास्पदम् ॥१९९८॥" इति शानार्णवे ॥ 1 सुदीप्ता• P विना ॥ 2 'रक्षयं PN विना ।। Jain Education For Private & Personal Use Only $2 ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy