SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ॥ १११४ ॥ Jain Education tional शेशिविम्बादिवोद्भूतां स्रवन्तीममृतं सदा । → विद्यां वी इति भालस्थां ध्यायेत् कल्याणकारणम् ॥ ५७ ॥ स्पष्टः ।। ५७ ।। अमुमेव महामन्त्रं भावयन्नस्तसंशयः । अविद्याव्यालसंभूतं विषवेगं निरस्यति ॥। १९८६ ॥ इति ध्यायन्नसौ ध्यानी तत्संलीनैकमानसः । वाङ्मनोमलमुत्सृज्य श्रुताम्भोधिं विगाहते || १९८७ ।। ततो निरन्तराभ्यासान्मासैः षद्भिः स्थिराशयः । मुखरन्धाद् विनिर्यान्तीं धूमवतिं प्रपश्यति ॥ १९८८ ॥ ततः संवत्सरं यावत् तथैवाभ्यस्यते यदि । प्रपश्यति महाज्वालां निःसरन्तीं मुखोदरात् ॥ १९८९ ॥ ततोऽतिजातसंवेगो निर्वेदालम्बितो वशी । ध्यायन् पश्यत्यविश्रान्तं सर्वशमुखपङ्कजम् ॥ १९९० ॥ अथाप्रतिहतानन्दप्रीणितात्मा जितश्रमः । श्रीमत्सर्वशदेवं स प्रत्यक्षमिव वीक्षते ।। १९९१ ॥ सर्वातिशयसम्पूर्ण दिव्यरूपोपलक्षितम् । कल्याणमहिमोपेतं सर्वसत्वाभयप्रदम् ॥। १९९२ ॥ प्रभावलय मध्यस्थं भव्य राजीवरञ्जकम् । ज्ञानलीलाधरं धीरं देवदेवं स्वयम्भुवम् ॥ १९९३ ॥ ततो विधूततन्द्रोऽसौ तस्मिन् संजातनिश्चयः । भवभ्रममपाकृत्य लोकाग्रमधिरोहति ।। १९९४ ।। " इति ज्ञानार्णवे ॥ १ " स्मर सकलसिद्धविद्याप्रधानभूतां प्रसन्नगम्भीराम् । विधुबिम्वनिर्गतामिव शरत्सुधार्द्रा महाविद्याम् ॥ १९९५ ॥ वीं । ^^^** अविचलमनसा ध्यायँल्ललाटदेशस्थितामिमां देवीम् । प्राप्नोति मुनिरजस्रं समस्तकल्याणनिकुरम्बम् || १९९६ ।। ' 1 संवत्सरं सायं तथै ॥ 2 वीरं SFJXR ॥ 3 "देशे PLE विना ॥ इति ज्ञानार्णवे ॥ " २ क्लीं- शां. । क्षीं खं. ॥ 4 ॐ मल्यू N ॥ aalaede सप्तमः प्रकाशः श्लोकः ५७ ॥ १११४ ॥ 5 विविध प्रकारैः पदस्थ - वर्णनम् 10 15 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy