SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ॥११०७॥ RECRETCHEHEHREHEHEHEHEREHEHEHCHEHEREHERHIEVEMEHCHE प्रकारान्तरेणैतां विद्यामाह-- गुरुपञ्चकनामोत्था विद्या स्यात् षोडशाक्षरा । जपन शतद्वयं तस्याचतुर्थस्याऽऽप्नुयात् फलम् ॥ ३८ ॥ गुरुपश्चकं परमेष्टिपञ्चकम् , तन्नामानि विभक्त्या नमःपदेन च रहितानि 'अरहंत सिद्ध आयरिय उवज्झाय साहु' इत्येवलक्षणानि । शेषं स्पष्टम् ॥ ३८ ॥ तथा-- शतानि त्रीणि षड्वर्णं चत्वारि चतुरक्षरम् । पञ्चाऽवणं जपन् योगी चतुर्थफलमश्नुते ॥ ३९ ॥ १ तुला-" स्मर मन्त्रपदोद्भतां महाविद्यां जगन्नताम्। गुरुपञ्चकनामोत्था षोडशाक्षरराजिताम् ॥ १९६२ ॥ अर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यो नमः। षोडशाक्षरी विद्या। अस्याःशतद्वयं ध्यानी जपन्नेकानमानसः । अनिच्छन्नप्यवाप्नोति चतुर्थतपसः फलम् ॥ १९६३ ॥” इति शानाणवे ॥ २ अरिहंत०-हेसं. मु.॥ ३ तुला-"विद्यां षड्वर्णसंभूतामजय्यां पुण्यशालिनीम् । जपन् प्रागुक्तमभ्येति फलं ध्यानी शतत्रयम् ॥१९६४॥ अरहंतसिद्ध । चतुवर्णमयीं विद्यां चतुर्वर्गफलप्रदाम् । प्राप्नुयादस्ततन्द्रोऽसौ ध्यायंश्चातुर्थिकं फलम् ॥ १९६५ ॥ अरहंत । वर्णयुग्मं श्रुतस्कन्धसारभूतं शिवप्रदम् । ध्यायेजन्मोद्भवाशेषक्लेशविध्वंसनक्षमम् ॥ १९६६ ॥ सिद्धः।। 1 पञ्चपदो' LS FY R | 2 जगन्नुताम् LT FJXR || 3 'क्षरा L ॥ 4 गुणशा° M | 5 चतुर्वर्णमयं मन्त्र चतुर्वर्गफलप्रदम् का PL विना ॥ 6 चतुःशतं जपन् योगी चतुर्थस्य फलं लभेत् M N L FY, (चतुःशी जपन्"भजेत् M N)7 श्लोकोऽयं नास्ति PST FX ॥ HBEHEHEREHEHEYENERRENERRRRRCHEHECHEHEHEREHEREHEHERE ॥११०७॥ Jain Education in Sena For.Private & Personal use Only Fww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy