________________
अष्टमः प्रकाशः
स्वोपक्ष
वृत्तिविभूषितं पोगशास्त्रम्
॥११०६॥
॥११०६॥
भंडीरवणयक्षस्य जज्ञे यात्रोत्सवोऽन्यदा। वाहनानां वाहकेली चारेमे ग्रामदारकैः ॥ ३२५ ॥ वयस्यो जिनदासस्य कौतुकी तौ वृषावुभौ। अनापृच्छय गृहीत्वाऽगात् स्नेहे ह्यद्वैतमानिता ।। ३२६ ॥ कुर्कुटाण्डाविव श्वेतौ सदृक्षौ युग्मजाविव । कन्दुकाविव वृत्तांगो चामरोपमवालधी ॥ ३२७॥ उत्पतिष्णू इवौद्धर्याद्वेगाद्वायोरिवात्मजौ। शकट्यां योजयामास तौ वृषौ श्रेष्ठिनः सुहृत् ॥ ३२८ ॥ तत्सौकुमार्यमविदन प्राजनाराभिरीरयन् । चित्रीयमाणो लोकानां सोऽकृपस्ताववाहयत् ॥ ३२९ ॥ वाहकेलीकृतपणान् पौरान सर्वाचिगाय सः। ताभ्यामद्वैतरंहोभ्यां वृषभाभ्यां क्षणादपि ॥ ३३०॥ आराच्छिद्रोच्छलद्रक्तप्लावितांगौ च ती वृषौ। जातत्रोटौ श्रेष्ठिगृहे भूयो बद्धा जगाम सः॥ ३३१ ।। भोजनावसरे श्रेष्टि स्वयं यवसपूलभृत् । तयोवृषभयोः पार्श्वे ययौ तनययोरिव ॥ ३३२ ॥ व्यात्तास्यौ निःसहौ सालौ बहुश्वासौ सवेपथू। आरक्षतक्षरद्रक्तौ प्रेक्ष्य तावित्युवाच सः ॥ ३३३ ।। एतौ पापात्मनोक्षाणौ प्राणेभ्योऽपि प्रियौ मम। मामनापृच्छय नयता नीतौ केनेडशी दशाम् ॥ ३३४ ॥ श्रेष्ठिनो मित्रवृत्तान्तमाख्यत् परिजनोऽखिलम्। खेदं श्रेष्ठ्यपि सोदर्यविपदीवासदद्भशम् ॥३३५ ।। तौ वृषावप्यनशनं कर्तुकामी विवेकिनौ। न मनाग्जघ्रतुरपि श्रेष्ठिदत्ते तृणांभसी ।। ३३६ ॥ ततश्चाढीकयच्छ्रेष्ठी स्थालमाढ्यान्नपूरितम्। संभावयामासतुस्तद दृशापि हिन ती वृषी ।। ३३७ ।। भावं ज्ञात्वा तयोभक्तप्रत्याख्यानमदत्त सः। तापि प्रतिपेदाते साभिलाषौ समाहितौ ॥ ३३८ ॥ तयोश्च कृपया श्रेष्ठी स्वयं त्यक्तान्यकर्मकः । नमस्कारान् ददत्तस्थौ बोधयंश्च भवस्थितिम् ॥ ३३९ ।। शृण्वन्तौ तौ नमस्कारान् भावयन्तौ भवस्थितिम्। समाधिना मृतौ नागकुमारेषु बभूवतुः ।। ३४०॥" इति त्रिषष्टिशलाकापुरुषचरिते दशमे पर्वणि तृतीये सर्गे।।
For Private & Personal Use Only
विविधप्रकारैः पदस्थवर्णनम्
।
Jain Education B
o nal
www.jainelibrary.org