________________
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
अष्टमः प्रकाश श्लोकाः३९
४०-४१ ॥ ११०८॥
॥११०८॥
CCCHERENCHETAHSHEICMRTCHEHRIRECTRICHEMEHEKRICHEME
षड्वर्णम् ‘अरहंतसिद्ध' इति, चतुरक्षरम् 'अरहंत' इति, अवर्णम् अकारमेव मन्त्र जपन् चतुर्थफलं लभते। चतुर्थादिफलप्रतिपादनं तु मुग्धजनप्रतिपादनार्थं स्वल्पमेवोक्तम् , मुख्यं तु स्वर्गापवर्गों ॥ ३९ ॥ एतदेवाह--
प्रवृत्तिहेतुरेवैतदमीषां कथितं फलम् ।
फलं स्वर्गा-ऽपवर्गों तु वदन्ति परमार्थतः ॥ ४० ॥ स्पष्टः ॥ ४० ॥ प्रकारान्तरेण पदमयी देवतामाह
पंञ्चवर्णमयी पञ्चतत्त्वा विद्योद्धृता श्रुतात् ।
अभ्यस्यमाना सततं भवक्लेशं निरस्यति ॥ ४१ ॥ श्रुतात् विद्याप्रवादाभिधानात् पूर्वात उद्धृता, सा च 'हाँ ह्री हँ ह्रीं ह्रः असिआउसा नमः' इत्येवंलक्षणा । शेष स्पष्टम् ।। ४१॥
अवर्णस्य सहस्रार्ध जपन्नानन्दसंभृतः । प्राप्नोत्येकोपवासस्य निर्जरां निर्जिताशयः ॥ १९६७ ॥ अः।
एतद्धि कथितं शास्त्रे रुचिमात्रप्रसाधकम् । किन्त्वमीषां फलं सम्यक् स्वर्ग-मोक्षकलक्षणम् ॥१९६८॥” इति ज्ञानार्णवे ॥ १ अरिहंत-मु.॥२ "पञ्चवर्णमयीं विद्यां पञ्चतत्त्वोपलक्षिताम् । मुनिवीरैः श्रुतस्कन्धाद् बीजबुद्धया समुद्धताम् ॥ १९६९ ।।
ॐ ह्रां ह्रीं हूं ह्रीं ह्र: अ सि आ उ सा नमः । अस्यां निरन्तराभ्यासाद् वशीकृतनिजाशयः । प्रोच्छिनत्याशु निःशङ्को निर्गुढं जन्मबन्धनम् ।।१९७०॥” इति ज्ञानार्णवे ॥ ३ हूँ-शां. खं. हे.॥ ४-खं. हे.॥
विविथप्रकारैः पदस्थ
वर्णनम्
Jain Education in
For Private & Personal use only
Newww.jainelibrary.org