________________
॥१२११॥
ECRETREERIEHETCHEHEIGENCHEHEIRCHCHCHCHEICHEHERE
॥'मांडल'मण्डनश्री 'गाडलीया पार्श्वनाथाय नमः ॥
प्रथमं परिशिष्टम् स्वोपज्ञवृत्तिविभूषितस्य सटिप्पणस्य योगशास्त्रस्य
प्रथम-द्वितीय-तृतीयविभागानां शुद्धिपत्रकम् पं० अशुद्धम् शुद्धम् । पृ० पं० अशुद्धम्
शुद्धम् २ योगिनाऽवधि योगिनोऽवधि
४ प्रभौभ्रमर प्रभोधमर ३ खङ्गि खनिय
५३ ११ ह्री-यिनू दी-क्नूयि १२ विधिधों विविधो
३ वृक्षाग्रप्रस्खल्य वृक्षाग्रस्खल्य १ प्रोत्तम्मितौ प्रोत्तम्भितौ
५ व्यवहरत्
व्यहरत् २५ तश्च द्विविधाः ताश्च द्विविधाः ६१ ४ वर्प
वर्ष १ अत्रेदमवधेयम्-प्रथम-द्वितीयविभागयोः शुद्धिपत्रकं प्रथम-द्वितीयविभागयोर्मुद्रितमेव तथापि प्रथम-द्वितीयविभागयोर्मुद्रण-प्रकाशनानन्तरमपि प्रथम-द्वितीयविभागयोर्बहूनि अशुद्धानि स्थलान्यस्माकं दृष्टिपथमायातानि यत्र शुद्धेरावश्यकत्वं वर्तते । अतः प्रथम-द्वितीयविभागयोरवशिष्टानानामशुद्धपाठानां तृतीयविभागस्य चाशुद्धपाठानां शुद्धिपत्रकमत्र तृतीयविभागे उपन्यस्यते यत्र - एतादृशं चिह्नं वर्तते तत्र स पाठोऽपसारणीय इति बोध्यम् । कचिद् वर्धितः पाठोऽप्यत्रैव उपन्यस्तः।
किञ्चान्यत् , केचन पाठाः पाठभेदरूपेण टिप्पणेषु अस्माभिरुपन्यस्ताः। तेष्वपि केचन पाठाः शुद्धतरा इत्यस्माकं मतिः तादृशाः पाठभेदा द्वितीये पाठभेदपरिशिष्टे एतादृशेन चिह्ननाङ्किताः तत्रावश्यं विलोकनीयाः ।।
HOMEHOREHEKSHEHCHEHEREHELECHHEHEHSHCHCHEHRSHSEvera
॥१२११॥
Jain Education
a
l
For Private & Personal Use Only
poww.jainelibrary.org