________________
॥१३८७॥
अप्यौषधकृते जग्धं मधु श्वभ्रनिबन्धनम् ।
भक्षितः प्राणनाशाय कालकूटकणोऽपि हि ॥ ३९ ॥ अप्यौ० । औषधकृतेऽपि जग्धं भक्षितं मधु श्वभ्रनिबन्धनं नरककारणम् । अग्रे दृष्टान्तः स्पष्टः ।। ३९ ॥
मधुनोऽपि हि माधुर्यमबोधैरहहोच्यते। आसाद्यन्ते यदास्वादाच्चिरं नरकवेदनाः ॥ ४० ॥
मधु० । अहह बिषादे, अबोधैरज्ञानैर्मधुनोऽपि माधुर्यमुच्यते यदास्वादात् नरकवेदना आसाद्यन्ते प्राप्यन्ते ॥ ४० ॥
BHIBHEHENSIOHDHENBHBHEHREENETRIEVETEHRTEHCHEHENSIK
RRENEURTEHCHEHEHCHCHEHERECEICHEHEHEREHREETEK
मक्षिकामुखनिष्ठयूतं जन्तुघातोद्भवं मधु ।
अहो! पवित्रं मन्वाना देवस्नाने प्रयुञ्जते ॥ ४१॥ मक्षि० । मक्षिकाणां मुखस्य निष्ठ्यूतं वान्तम् । अहो उपहासे, एवंविधमपि मधु पवित्रं मन्वाना देवस्नानादौ प्रयुञ्जते व्यापारयन्ति ॥४१॥
10
1“योऽत्ति नाम मधु मेषजेच्छया सोऽपि याति लघु दुःखमुल्वणम् । किंन नाशयति जीवितेच्छया भक्षितं झटिति जीवितं विषम् ॥ ५॥३२॥”
॥ १३८७ ।।
इति अमितगतिविरचिते श्रावकाचारे ॥
Jain Education S
onal
For Private & Personal Use Only
ww.jainelibrary.org