SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ॥१३८७॥ अप्यौषधकृते जग्धं मधु श्वभ्रनिबन्धनम् । भक्षितः प्राणनाशाय कालकूटकणोऽपि हि ॥ ३९ ॥ अप्यौ० । औषधकृतेऽपि जग्धं भक्षितं मधु श्वभ्रनिबन्धनं नरककारणम् । अग्रे दृष्टान्तः स्पष्टः ।। ३९ ॥ मधुनोऽपि हि माधुर्यमबोधैरहहोच्यते। आसाद्यन्ते यदास्वादाच्चिरं नरकवेदनाः ॥ ४० ॥ मधु० । अहह बिषादे, अबोधैरज्ञानैर्मधुनोऽपि माधुर्यमुच्यते यदास्वादात् नरकवेदना आसाद्यन्ते प्राप्यन्ते ॥ ४० ॥ BHIBHEHENSIOHDHENBHBHEHREENETRIEVETEHRTEHCHEHENSIK RRENEURTEHCHEHEHCHCHEHERECEICHEHEHEREHREETEK मक्षिकामुखनिष्ठयूतं जन्तुघातोद्भवं मधु । अहो! पवित्रं मन्वाना देवस्नाने प्रयुञ्जते ॥ ४१॥ मक्षि० । मक्षिकाणां मुखस्य निष्ठ्यूतं वान्तम् । अहो उपहासे, एवंविधमपि मधु पवित्रं मन्वाना देवस्नानादौ प्रयुञ्जते व्यापारयन्ति ॥४१॥ 10 1“योऽत्ति नाम मधु मेषजेच्छया सोऽपि याति लघु दुःखमुल्वणम् । किंन नाशयति जीवितेच्छया भक्षितं झटिति जीवितं विषम् ॥ ५॥३२॥” ॥ १३८७ ।। इति अमितगतिविरचिते श्रावकाचारे ॥ Jain Education S onal For Private & Personal Use Only ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy