________________
षष्ठं परिशिष्टम्
॥ १३८६ ॥
Jain Education
एक० । एकस्यापि हि जीवस्य हिंसायां किं वक्तुमशक्यं अर्ध पापं भवेत् । शेष स्पष्टम् ॥ ३५ ॥ अथ मधुदोषमाह -
अनेकजन्तु संघात निघातन समुद्भवम् ।
जुगुप्सनीयं लालावत् कः स्वादयति माक्षिकं ॥ ३६ ॥
अने० । अनेकजन्तुसंघातस्य यन्निघातनं विनाशस्तस्मात् समुद्भवो यस्य, जुगु० कुत्सनीयं लालामिव मधु || ३६ || भक्षयन् माक्षिकं क्षुद्रजन्तुलक्षक्षयोद्भवम् ।
स्तोकजन्तु निहन्तृभ्यः सौनिकेभ्यो ऽतिरिच्यते ॥ ३७ ॥
भक्ष० । क्षुद्रा लघवो ये जन्तवस्तेषां लक्षम्, लक्षग्रहणं बहुत्वोपलक्षणार्थम् । सौनिकेभ्यः खट्टिकेभ्यः अति० अधिकीभवति ॥ ३७ ॥
एकैककुसुमक्रोडाद्रसमापीय मक्षिकाः ।
यद्वमन्ति मधूच्छिष्टं तदश्नन्ति न धार्मिकाः ॥ ३८ ॥
haaro | एकैकस्य कुसुमस्य यः क्रोडो मध्यं तस्मात् रसं मकरन्दमापीय पीत्वा यद्वमति तदुच्छिष्टं मधु धार्मिका
न अश्नन्ति ॥ ३८ ॥
anal
1 " माक्षिकं विविधजन्तुघातजं खादयन्ति बहुदुःखकारि ये स्वल्पजन्तुविनिपातिभिः समास्ते भवन्ति कथमत्र खट्टिकैः ।। ५।२७ ।। इति अमितगतिविरचिते श्रावकाचारे ।
"
For Private & Personal Use Only
concen
Teeeler
अवचूर्णि सहिते
योगशास्त्र
स्याद्य
प्रकाश
चतुष्टये
तृतीयः
प्रकाशः
।। १३८६ ।।
10
www.jainelibrary.org