SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ॥१३८५॥ सद्यःसंञ्छितानन्तजन्तुसन्तानदूषितम् । नरकाध्वनि पाथेयं कोऽश्नीयात पिशितम् सुधीः ॥ ३३ ॥ सद्यः। सद्यो जन्तुविनाशकाले एव उत्पन्ना येऽनन्ता निगोदरूपा जन्तवस्तेषां सन्तानः पुनः पुनः प्रादुर्भावस्तेन दूषितम्, यत उक्तम् - " आमासु अ पक्कासु अ विपच्चमाणासु मंसपेसीसु । सययं चिअ उबबाओ भणिओ अ निगोअजीवाणं ॥" [सम्बोधप्रकरणे ७५५ ] इति नरकमार्गे शम्बलप्रायं कः सुधीर्मासम् अश्नीयात् भक्षयेत् ? न कोऽपीति ।। ३३ ।। अथ नवनीतदोषानाह परतः सुसूक्ष्मा जन्तुराशयः। __ यत्र मूर्च्छन्ति तद् नाद्यं नवनीतं विवेकिभिः ॥ ३४ ॥ अन्तः । मुहर्त्तमध्ये तत ऊर्ध्व वा अतिशयेन सूक्ष्मा यत्र जीवगणा उत्पद्यन्ते तन्नवनीतं विवेकिभिर्नाद्यम् तन्न भक्षणीयम् ॥ ३४ ॥ एकस्यापि हि जीवस्य हिंसने किमधं भवेत । जन्तुजातमयं तत् को नवनीतं निषेवते ? ॥ ३५ ॥ 1 "यम्मुहर्तयुगतः पर:(२) सदा मूर्च्छति प्रचुरजीवराशिभिः। तद्लिन्ति नवनीतमत्र ये ते वजन्ति खलु को गति मृताः ॥५॥३६॥” इति अमितगतिविरचिते श्रावकाचारे। For Private & Personal Use Only ॥१३८५॥ Jain Education E lena 32ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy