SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ अवचूर्णि परिशिष्टम् सहिते योगशास्त्रस्याद्यप्रकाश ॥१३८८ ॥ चतुष्टये अथ उदुम्बरपञ्चकदोषमाह उदुम्बर १ वट २ प्लक्ष ३ काकोदुम्बरशाखिनाम् ४ । पिप्पलस्य ५ च नाश्नीयात् ६ फलं कृमिकुलाकुलम् ॥ ४२ ॥ उदम्ब० । एतेषां वृक्षाणां पिप्पलस्य च फलं कृमयः सूक्ष्मजीवगणास्तैराकुलं व्याप्तम् । एकस्मिन्नपि फले तावन्तः कृमयः al स्युर्ये सङ्ख्यातमपि न शक्यन्ते ॥ ४२ ॥ . अप्राप्नुवन्नन्यभक्ष्यमपि क्षामो बुभुक्षया । न भक्षयति पुण्यात्मा पश्चोदुम्बरजं फलम् ॥ ४३ ॥ अमा० । बुभुक्षया क्षामः कृशोऽपि, अपिरत्रापि योज्यः, अन्यभक्ष्यमप्राप्नुवन्नपि यः पश्चोदुम्बरजं फलं न भक्षयति असौ पवित्रात्मा नरः ॥ ४३ ॥ अनन्तकायदोषमाह आर्द्रः कन्दः समग्रोऽपि सर्वः किशलयोऽपि च । स्नुही लवणवृक्षत्वक् कुमारी गिरिकर्णिका ॥४४॥ 1 “यत्र सूक्ष्मतनवस्तनूभृतः संभवन्ति विविधाः सहस्रशः। पञ्चधा फलमुदुम्बरोद्भवं तन्न भक्षयति शुद्धमानसः ॥ ५/६८ ॥” इति अमितगतिविरचिते श्रावकाचारे ॥ RRENCHEHEKHERISHCHEERIESCRBEIGHEHREHEHEYE तृतीयः प्रकाशः ॥१३८८॥ 10 Jain Education For Private & Personal Use Only Slww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy