SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ।। १३८९ ।। Jain Education आर्द्र: ० | आर्द्रः शुष्कः समग्रोऽपि कन्दो भूमध्यगो वृक्षावयवः । सर्वे कन्दाः । किशलय: पत्रात् पूर्वं बीजस्योच्छ्वसनावस्था - रूपः सर्वोऽपि न कश्चिदेव । स्नुही बज्रतरुः । लवणनाम्नो वृक्षस्य त्वगेव, न त्वन्येऽवयवाः । कुमारी प्रसिद्धा । गिरि० वल्लीविशेषः ॥ ४४ ॥ शतावरी विरूढानि गहूची कोमलाम्लिका | पल्यको मृतवल्ली चलः सूकरसंज्ञितः ।। ४५ ।। शता० । शतावरी गडूची अमृतवल्ली च वल्लीभेदाः । विरूढानि अङ्कुरितद्विदलधान्यानि । पल्यङ्कः शाकभेदः । सूकरसंज्ञया बल्लः सूकरवल्लो न तु धान्यवल्लः ॥ ४५ ॥ tional अनन्तकायाः सूत्रोक्ता अपरेऽपि कृपापरैः । मिध्यादृशामविज्ञाता वर्जनीया प्रयत्नतः ॥ ४६ ॥ [ त्रिभिर्विशेषकम् ] अनं । सूत्रं जीवाभिगमस्तत्रोक्ता अपरेऽपि कृपापरैः वर्जनीयाः, मिथ्या० मिथ्यादृशो हि वनस्पतीन् जीवत्वेनापि न मन्यन्ते कुतोऽनन्तकायान् ॥ ४६ ॥ स्वयं परेण वा ज्ञातं फलमद्याद्विशारदः । निषिद्धे विषफले वा मा भूदस्य प्रवर्त्तनम् ॥ ४७ ॥ For Private & Personal Use Only 5 10 ॥ १३८९ ॥ www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy