SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् - ॥ १३९० ॥ Jain Education I " स्वयं ० । स्वयं परेण वा ज्ञातमेव फलं विशारदोऽद्यात् भक्षयेत् न त्वज्ञातम् । यतोऽस्य अज्ञातफललक्षणे निषिद्धफले विषफले वा प्रवर्त्तनं मा भूदिति हेतोः । क्रमेण व्रतभङ्ग-मरणादिदोषोत्पत्तेः ।। ४७ ।। अथ निशाभोजनदोषमाह - अन्नं प्रेतपिशाचाद्यैः सञ्चरद्भिर्निरङ्कुशैः । उच्छिष्टं क्रियते यत्र तत्र नाद्याद्दिनात्यये ॥ ४८ ॥ 1 अन्नं । प्रेता अधमा व्यन्तराः पिशाचा व्यन्तरा एव, आयग्रहणाद्राक्षसादिभिर्यत्र अन्नमुच्छिष्टं क्रियते तत्र दिनात्यये रात्रौ नाद्यात् न भुञ्जीत ॥ ४८ ॥ nal घोरान्धकाररुद्राक्षैः पतन्तो यत्र जन्तवः । नैव भोज्ये निरीक्ष्यन्ते तत्र भुञ्जीत को निशि ॥ ४९ ॥ घोरान्ध० | प्रबलतमोरुद्धनेत्रैः घृतादौ पतन्तो जन्तवो यत्र न निरीक्ष्यन्ते तत्र निशि कः सुधीर्भुञ्जीत ? न कोऽपीत्यर्थः ॥४९॥ मेधां पिपीलिका हन्ति यूका कुर्याअलोदरम् । कुरुते मक्षिका वान्ति कुष्ठरोगं च कोलिकः ॥ ५० ॥ मेधां । बुद्धिं पिपीलिका कीटिका । वान्तिं वमनं मक्षिका । कोलिको मर्कटकः । शेषं स्पष्टम् ॥ ५० ॥ 1 " यत्र राक्षस-पिशाचसञ्चरो यत्र जन्तुनिवहो न दृश्यते ।। तत्र दोषनिलये दिनात्यये धर्मकर्मकुशला न भुञ्जते ॥ ५४२ ॥” For Private & Personal Use Only ५/४० ॥ इति अमितगतिविरचिते श्रावकाचारे ॥ अवचूर्णि सहिते योगशास्त्र स्थाद्य प्रकाश चतुष्टये तृतीयः प्रकाशः ।। १३९० ॥ 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy