SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् ॥ १३६६ ॥ Jain Education Inte ralalalaaleeeeeee veerderereeeee प्राप्तुं पारमपारस्य पारावारस्य पार्यते । स्त्रीणां प्रकृतिवक्राणां दुश्चरित्रस्य नो पुनः || ८५ ॥ प्राप्तुं । अपारस्य पारावारस्य समुद्रस्य पारं प्राप्तुं पार्यते शक्यते, स्वभाववकाणां स्त्रीणां दुश्चेष्टितस्य पुनर्नैव ॥ ८५ ॥ नितम्बिन्यः पतिं पुत्रं पितरं भ्रातरं क्षणात् । आरोपयन्त्यकार्येऽपि दुर्वृत्ताः प्राणसंशये ।। ८६ ।। जीवयशा इव नित० । नितम्बिनीशब्दो यौवनोन्माददर्शनार्थः । पतिं सूर्यकान्तेव प्रदेशिनम्, पुत्र चुलनीय ब्रह्मदत्त, जरासन्धं पितरम्, कालादिभातॄंश्च, अकार्ये कार्याभावेऽल्पकार्ये वा सति प्राणसंशये प्राणनाशकरेऽपि स्थान आरोपयन्ति दुष्टाचाराः ।। ८६ । भवस्य बीजं नरकद्वारमार्गस्य दीपिका | शुचां कन्दः कलेर्मूलं दुःखानां खानिरङ्गना ॥ ८७ ॥ भव० । शुचां शोकानां कन्दः कलहस्य तरोवि मूलं शारीरमानसानां दुःखानां लवणादीनामिव खानिः ॥ ८७ ॥ 1 " आरोपयन्ति संदेहतुलायामतिनिर्दयाः । नार्यः पतिं च पुत्रं च पितरं च क्षणादपि ॥ ६६७ ॥ दुःखखानिरगाधेयं कलेर्मूलं भयस्य च । पापबीजं शुचां कन्दः श्वभ्रावनिर्नितम्बिनी ॥ ६८९ ॥ मनस्यन्यद्वचस्यन्यद्वपुष्यन्यद्विचेष्टितम् । यासां प्रकृतिदोषेण प्रेम तासां कियच्चिरम् || ६६९ ॥ " इति ज्ञानार्णवे । I For Private & Personal Use Only अवचूर्णिसहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये द्वितीयः प्रकाशः ।। १३६६ ।। 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy