SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् - ॥ १४२० ॥ Jain Education Inte बहिरन्तर्विपर्यासः स्त्रीशरीरस्य चेद् भवेत् । तस्यैव कामुकः कुर्याद् गृध्रगोमायुगोपनम् ।। १३३ || [हिं० | बहिश्चान्तश्च तयोश्चेत् विपर्यासो भवेत् स्त्रीशरीरस्य कामुको गृध्रेभ्यो दिवा गोमायुभ्यश्च निशि गोपनं रक्षणं कुर्याद् गृधादिभक्षणभयेन ॥ १३३ ॥ स्त्रीशस्त्रेणापि चेत् कामो जगदेतज्जिगीषति । तुच्छपिच्छमयं शस्त्रं किं नादत्ते स मूढधीः ।। १३४ ॥ स्त्रीश० । स्त्रीरेव शस्त्रं तेन कामो यदि जगज्जिगीषति जेतुमिच्छति तदा स मूढधीः काकादीनां पिच्छरूपं तुच्छं शस्त्रं किं नादत्ते गृह्णाति ॥ १३४ ॥ संकल्प योनिनानेन हहा विश्वं विडम्बितम् । तदुत्खनामि संकल्पं मूलमस्येति चिन्तयेत् ॥ १३५ ॥ [ चतुर्भिः कलापकम् । ] संक० । संकल्पः कल्पनामात्रम् स एव योनि: यस्य तेन अनेन कामेन हहा खेदे जगद् विम्बितम्, ततो हेतोः अस्य कामस्य संकल्परूपं मूलम् उत्खनामि उन्मूलयामि इति विवेकी चिन्तयेत् ॥ १३५ ॥ यो यः स्याद् बाधको दोषस्तस्य तस्य प्रतिक्रियाम् । चिन्तयेद् दोषमुक्तेषु प्रमोदं यतिषु व्रजन् ॥ १३६ ॥ For Private & Personal Use Only daaaaaaaaaaaaaaaae ******** अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये तृतीयः प्रकाशः ।। १४२० ॥ 10 w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy