________________
षष्ठं परिशिष्टम् -
॥ १४२० ॥
Jain Education Inte
बहिरन्तर्विपर्यासः स्त्रीशरीरस्य चेद् भवेत् ।
तस्यैव कामुकः कुर्याद् गृध्रगोमायुगोपनम् ।। १३३ ||
[हिं० | बहिश्चान्तश्च तयोश्चेत् विपर्यासो भवेत् स्त्रीशरीरस्य कामुको गृध्रेभ्यो दिवा गोमायुभ्यश्च निशि गोपनं रक्षणं कुर्याद् गृधादिभक्षणभयेन ॥ १३३ ॥
स्त्रीशस्त्रेणापि चेत् कामो जगदेतज्जिगीषति ।
तुच्छपिच्छमयं शस्त्रं किं नादत्ते स मूढधीः ।। १३४ ॥
स्त्रीश० । स्त्रीरेव शस्त्रं तेन कामो यदि जगज्जिगीषति जेतुमिच्छति तदा स मूढधीः काकादीनां पिच्छरूपं तुच्छं शस्त्रं किं नादत्ते गृह्णाति ॥ १३४ ॥
संकल्प योनिनानेन हहा विश्वं विडम्बितम् ।
तदुत्खनामि संकल्पं मूलमस्येति चिन्तयेत् ॥ १३५ ॥
[ चतुर्भिः कलापकम् । ]
संक० । संकल्पः कल्पनामात्रम् स एव योनि: यस्य तेन अनेन कामेन हहा खेदे जगद् विम्बितम्, ततो हेतोः अस्य कामस्य संकल्परूपं मूलम् उत्खनामि उन्मूलयामि इति विवेकी चिन्तयेत् ॥ १३५ ॥
यो यः स्याद् बाधको दोषस्तस्य तस्य प्रतिक्रियाम् । चिन्तयेद् दोषमुक्तेषु प्रमोदं यतिषु व्रजन् ॥ १३६ ॥
For Private & Personal Use Only
daaaaaaaaaaaaaaaae
********
अवचूर्णि
सहिते
योगशास्त्र
स्याद्य
प्रकाश
चतुष्टये
तृतीयः
प्रकाशः
।। १४२० ॥
10
w.jainelibrary.org