SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ॥ १४१९ ॥ Jain Education Inte BIOSSO ततश्च सन्ध्यासमये कृत्वा देवार्चनं पुनः । कृतावश्यककर्मा च कुर्यात् स्वाध्यायमुत्तमम् ।। १२९ ॥ ततः । सन्ध्यासमये देवपूजां कृत्वा कृतसामायिका दिषड्विधावश्यककर्मा | शेषं स्पष्टम् ॥ १२९ ॥ न्याय्ये काले ततो देवगुरुस्मृतिपवित्रितः । निद्राल्पामुपासीत प्रायेणाब्रह्मवर्जकः || १३० || न्याय्ये॰ | न्यायादनपेतः कालः न्याय्यकालः तस्मिन् प्रथमप्रहरे अर्धरात्रे वा । शरीरसात्म्येन निद्राम् उपासीत सेवेत प्रायेण ब्रह्मचर्यवान् सन् ॥ १३० ॥ निद्राच्छेदे योषिदङ्ग - सतत्त्वं परिचिन्तयेत् । स्थूलभद्रादिसाधूनां तन्निवृत्तिं परामृशन् ॥ १३१ ॥ निद्रा० । योषितां वपुः स्वरूपं चिन्तयेत् स्थूलभद्रादिसाधुसंबन्धि स्त्रीनिवृत्तिम् अनुस्मरन् ॥ १३१ ॥ यकुच्छकुन्मल श्लेष्ममज्जास्थिपरिपूरिताः । स्नायुस्यूता वही रम्याः स्त्रियश्चर्मप्रसेविकाः ॥ १३२ ॥ यकृ० । यकृत् कालखण्डम् । शकृत् विष्ठा । मलो दन्तादिसम्बन्धी । श्लेष्मा कफः । मज्जा पष्ठधातुः । अस्थीनि च । तैः परिपूरिताः । चर्मप्रसेविका भस्त्रा इव स्त्रियो बहिरेव रम्याः स्नसाभिस्यूता ज्ञेयाः ॥ १३२ ॥ For Private & Personal Use Only leleleleleleleleéðð¤@888H Balaak 10 ।। १४१९ ।। w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy