SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ के . परिशिष्टम् ।। १४९८ ।। Jain Education Intem आसनाभिग्रहो भक्त्या वन्दना पर्युपासनम् । तद्यानेऽनुगमश्चेति प्रतिपत्तिरियं गुरोः ।। १२६ ।। आस० । आसने उपविष्टेषु गुरुषु स्वयमासितव्यमित्यभिग्रहः । द्वादशावर्तादिरूपा वन्दना । पर्युपासनं सेवा । तद्याने - नुगमः संप्रेषणाय गमनं च गुरोः प्रतिपत्तिः ॥ १२६ ॥ युग्मम् । ततः प्रतिनिवृत्तः सन् स्थानं गत्वा यथोचितम् । सुधर्माविरोधेन विदधीतार्थचिन्तनम् ।। १२७ ।। ततः । ततो यथोचितं स्थानं हट्टादौ धर्मानावाधया अर्थचिन्तनं द्रव्योपायचिन्ताम् ॥ १२७ ॥ ततो माध्याह्निकीं पूजां कुर्यात् कृत्वाऽथ भोजनम् । तद्विद्भिः सह शास्त्रार्थरहस्यानि विचारयेत् ।। १२८ ॥ ततो० | तद्विद्भिरेव शास्त्रार्थरहस्यज्ञैः सह । शेषं स्पष्टम् ॥ १२८ ॥ For Private & Personal Use Only अवचूर्णि| सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये तृतीयः प्रकाशः ।। ९४९८ ।। 10 ainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy