SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ ॥१४२१ ॥ यो यः । यो यो रागद्वेषादिर्बाधको दोषः स्यात् तस्य तस्य प्रतिक्रियां रागस्य वैराग्यं द्वेषस्य मैत्रीरूपं विवेकी चिन्तयेत् ॥ १३६ ॥ दुःस्थां भवस्थिति स्थेम्ना सर्वजीयेषु चिन्तयन् । निसर्गसखसर्ग तेष्वपवर्ग विमायेत ॥१३७ ॥ दुस्थां । दुःखहेत स्थेम्ना स्थैर्येण चतुर्गतिषु जीवेषु चिन्तयन् निसर्गेण स्वभावेन सुखसृष्टियंत्र तं मोक्षं तेषु जीवेषु विमार्गयेत् आशंसेत कथं नु नाम सर्वे दुःखिनो जीवा मुक्ताः स्युरित्यादि ।। १३७ ॥ BETESTRICHERRHEERESERRRRRRISHCHECHAT संसर्गेऽप्युपसर्गाणां दृढव्रतपरायणाः। धन्यास्ते कामदेवाद्याः श्लाघ्यास्तीर्थकृतामपि ।। १३८ ।। संसः। उपसर्गाणां सुरकृतानां संसर्गेऽपि दृढवताः ते कामदेवाद्याः श्राद्धा धन्याः यतस्तीर्थकृतामपि श्लाघ्याः प्रशस्याः ॥ १३८ ॥ जिनो देवः कृपा धर्मो गुरवो यत्र साधवः । श्रावकत्वाय कस्तस्मै न श्लाघेताविमूढधीः ॥ १३९ ॥ जिनो । तस्मै श्रावकत्वाय कोऽविमूढधीः तत्त्वदर्शित्वेनाऽमूढबुद्धिः न श्लाघेत ? अपि तु तत्त्वज्ञः सर्वोऽपि श्लाघेत ॥१ alikaOHIROMCHEMEHEHEREHEMEHEIGHEHEHEREHEREMEHCHEMISHBHE 10 ॥१४२१॥ ॥ ३२॥ Jain Education Inte For Private & Personal Use Only Kly.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy