________________
॥१४२१ ॥
यो यः । यो यो रागद्वेषादिर्बाधको दोषः स्यात् तस्य तस्य प्रतिक्रियां रागस्य वैराग्यं द्वेषस्य मैत्रीरूपं विवेकी चिन्तयेत् ॥ १३६ ॥
दुःस्थां भवस्थिति स्थेम्ना सर्वजीयेषु चिन्तयन् ।
निसर्गसखसर्ग तेष्वपवर्ग विमायेत ॥१३७ ॥ दुस्थां । दुःखहेत स्थेम्ना स्थैर्येण चतुर्गतिषु जीवेषु चिन्तयन् निसर्गेण स्वभावेन सुखसृष्टियंत्र तं मोक्षं तेषु जीवेषु विमार्गयेत् आशंसेत कथं नु नाम सर्वे दुःखिनो जीवा मुक्ताः स्युरित्यादि ।। १३७ ॥
BETESTRICHERRHEERESERRRRRRISHCHECHAT
संसर्गेऽप्युपसर्गाणां दृढव्रतपरायणाः।
धन्यास्ते कामदेवाद्याः श्लाघ्यास्तीर्थकृतामपि ।। १३८ ।। संसः। उपसर्गाणां सुरकृतानां संसर्गेऽपि दृढवताः ते कामदेवाद्याः श्राद्धा धन्याः यतस्तीर्थकृतामपि श्लाघ्याः प्रशस्याः ॥ १३८ ॥
जिनो देवः कृपा धर्मो गुरवो यत्र साधवः ।
श्रावकत्वाय कस्तस्मै न श्लाघेताविमूढधीः ॥ १३९ ॥ जिनो । तस्मै श्रावकत्वाय कोऽविमूढधीः तत्त्वदर्शित्वेनाऽमूढबुद्धिः न श्लाघेत ? अपि तु तत्त्वज्ञः सर्वोऽपि श्लाघेत ॥१
alikaOHIROMCHEMEHEHEREHEMEHEIGHEHEHEREHEREMEHCHEMISHBHE
10
॥१४२१॥
॥
३२॥
Jain Education Inte
For Private & Personal Use Only
Kly.jainelibrary.org