SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ પરવૃત્તિ સહિત योगશાસ્ત્રના તૃતીય વિભાગની પ્રસ્તાવના ॥२३॥ णिक्कारणे भुंजंतस्स इमे दोसाविगति विगतिब्भीओ विगतिगतं जो तु भुजते भिक्खू । विगती विगतिसहावो विगती विगतिं वला नेइ ॥१६१२॥ घतादि विगती, बितियविगतिगहणेण कुगति, विगतीए कतं विगतिकयं जहा बिस्संदणं, विगती वा गता जम्मि दब्वे तं विगतिगतं, जहा दध्योदनः । विगतीए भुत्ताए साहू विगय(इ)स्सभावो भवति, सा य विगती भुत्ता विगति णरगादियं बला णेति । १६१२ ॥ ___ 'कप्पति आपुच्छिउं पुचि' ति अस्य व्याख्या-- इच्छामि कारणेणं इमेण विगई इमं तु भोत्तुं जे । एवतियं वा वि पुणो एवतिकालं विदिण्णम्मि ॥ १६१३ ॥ विणयपव्वं गुरुं वंदिऊण भणाति-इमेण कारणेण इमं विगति एवतियं पमाणेणं एत्तियं कालं तुब्भेहिं अब्भणुण्णातो भोत्तुमिच्छामि । एवं पुव्वं पुच्छिए अणुण्णातो पच्छा भिक्खं पविट्ठो गहणं करोतीत्यर्थः ॥ १६१३ ॥ बितियपदे आहारो हवेज्ज सो चेव कम्मिइ देसे । असिवादी वेगागी विगतीउप्पूरलंभे वा ॥ १६१४ ॥ कम्हिय गामे देसे वा सो च्चेव दहिखीरादि आहारो हवेज्ज, तत्थ विणा कारणेण आहारेज्ज, असिवादीहिं वा कारणेहिं एगागी विगतीउप्पूरलंभे य आयरिय-उवज्झाऐह अणणुण्णातो विगतिं भुंजेज्जा ॥ १६१४ ॥ - इदाणं 'पञ्चक्खाणे' ति दारंपञ्चक्खाते संते पारमगंतूण अंतरा जो तु । आहारेज्जा विगतिं सो पावति आणमादीणि ॥ १६१५ ॥ ॥२३॥ For Private & Personal Use Only 22w.jainelibrary.org Jain Education Inte
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy