________________
પણવૃત્તિ સહિત
તૃતીય વિભાગની का प्रस्तावना
योग
શાસ્ત્રના
॥२२॥
॥२२॥
पीणिजंति । बलिनो भवतीत्यर्थः । इतरे णाम आगाढजोगवाही ते जोगं वहति जोगक्खंधा अच्छंति, ण तेसिं उद्देसो ण वा पुवुद्दिटुं पढंति ॥ १६०८ ॥ इदाणिं अद्धाण-ओम-रायदुटुं च तिण्णि वि दारे जुगवं वक्खाणेति --
अद्धाण-ओम-दुढे एसिं जोगीण सेस पणगादी । असती य अणागाढे णिखिव सव्वासती इतरे ॥ १६०९ ॥
___ अद्धाणे गामाणुगामिए छिण्णद्धाणे वा जोगं वहति ताहे जं एसणिज्जं तं जोगीण दिज्जति, 'सेस'त्ति अजोगवाही, ते पणगपरिहाणीए जतंति । फासुएसणिज्जस्स असति जइ सब्वे जोगवाहिणो ण संथरंति ताहे अणागाढजोगवाहीणं जोगो णिक्खिप्पइ । 'सव्वासति' णाम सव्वहा एसणिज्जे अलब्भमाणे इयराण वि आगाढजोगो णिक्खिप्पइ । चउभाग-तिभागदाणे वा असंथरंताण णिक्वेिवो । एवं ओमोयरिया-रायदुट्टेसु वि ॥ १६०९ ॥ जोगि त्ति गयं ।
इदाणिं अजोगि त्ति-- जे भिक्खू अजोगी तु णिकारण कारणा अणापुच्छा। आपुच्छित्ता व पुणो अविदिणं आतिए विगति ॥१६१०॥
जे मिक्खू अजोगवाही णिक्कारणे विगतिं भुंजति, कारणे वा अणापुच्छाए मुंजति, कारणे वा पुच्छिते गुरूहिं अदिण्णं भुंजति, तिण्ड वि मासलहुं ॥ १६१० ॥ सो आणा अणवत्थं मिच्छत्त विराधणं तहा दुविधं । पावति जम्हा तेणं कप्पति आपुच्छितुं पुचि ॥ १६११ ॥
For Private & Personal Use Only
Jainelibrary.org
Jain Education Inter