SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ પણવૃત્તિ સહિત તૃતીય વિભાગની का प्रस्तावना योग શાસ્ત્રના ॥२२॥ ॥२२॥ पीणिजंति । बलिनो भवतीत्यर्थः । इतरे णाम आगाढजोगवाही ते जोगं वहति जोगक्खंधा अच्छंति, ण तेसिं उद्देसो ण वा पुवुद्दिटुं पढंति ॥ १६०८ ॥ इदाणिं अद्धाण-ओम-रायदुटुं च तिण्णि वि दारे जुगवं वक्खाणेति -- अद्धाण-ओम-दुढे एसिं जोगीण सेस पणगादी । असती य अणागाढे णिखिव सव्वासती इतरे ॥ १६०९ ॥ ___ अद्धाणे गामाणुगामिए छिण्णद्धाणे वा जोगं वहति ताहे जं एसणिज्जं तं जोगीण दिज्जति, 'सेस'त्ति अजोगवाही, ते पणगपरिहाणीए जतंति । फासुएसणिज्जस्स असति जइ सब्वे जोगवाहिणो ण संथरंति ताहे अणागाढजोगवाहीणं जोगो णिक्खिप्पइ । 'सव्वासति' णाम सव्वहा एसणिज्जे अलब्भमाणे इयराण वि आगाढजोगो णिक्खिप्पइ । चउभाग-तिभागदाणे वा असंथरंताण णिक्वेिवो । एवं ओमोयरिया-रायदुट्टेसु वि ॥ १६०९ ॥ जोगि त्ति गयं । इदाणिं अजोगि त्ति-- जे भिक्खू अजोगी तु णिकारण कारणा अणापुच्छा। आपुच्छित्ता व पुणो अविदिणं आतिए विगति ॥१६१०॥ जे मिक्खू अजोगवाही णिक्कारणे विगतिं भुंजति, कारणे वा अणापुच्छाए मुंजति, कारणे वा पुच्छिते गुरूहिं अदिण्णं भुंजति, तिण्ड वि मासलहुं ॥ १६१० ॥ सो आणा अणवत्थं मिच्छत्त विराधणं तहा दुविधं । पावति जम्हा तेणं कप्पति आपुच्छितुं पुचि ॥ १६११ ॥ For Private & Personal Use Only Jainelibrary.org Jain Education Inter
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy