________________
स्वापવૃત્તિ સહિત योगશાસ્ત્રના
તૃતીય દિવિભાગની
પ્રસ્તાવના
॥२१॥
EVECERRIERRIERIERRIERMERICISMIRISHISHISHEKSHIMSHISHEKSKHE
जे जोगवाहिणो ते तत्थ वइआए णिवीतियमाहारं गेहंति, असति णिवीतियस्स अपजत्तं वा लब्भति ताहे अंतरंतरे काउस्सग्गं करेत्तु विगतिं भुजंति । आयरणा पुण ततियभंगविकप्पेण सपदं, सव्वहा वा णिवीतिए अलब्भंते णिक्खिवणा जोगस्स ।। १६०६ ॥
आयंबिलस्सऽलंभे च उत्थ एगंगिए व तक्कादी। असतेतरमागाढे णिक्खवणुस तध चेव ॥ १६०७ ॥
तत्थ वतिताए आयंबिलवारए आयंबिलस्स अलंभे अभत्तटुं करेज । जति उववासस्स असहू ताहे तक्कादि एगंगिय मुंजति । आदिसद्दातो बल्ल-चणग-मुग्ग-मास-पाणियं विलेबी वा कंजियं सागं वा एवमादि जं णिवीतियं अलवणं तं वा भुजति । सलवणं पुण एगंगियं न भवतीत्यर्थः ।।
अणागाढजोगवाहीण असति इतरे णाम आगाढजोगी ते गिलाणस्स बितिजगा दिज्जंति, एक्को दो वा अजोगी, तेसिं कप्प्यिारो -वाचनाचार्यः] दिज्जति । तेसिं जति णिवीतियं अस्थि तो वहंति, अलभते पुण आगाढजोगणिखेवो । आगाढाणागाढाण पुणो उक्खित्ते उद्देसो तहेव जहा गिलाणदारे । एवं वइयाए ॥ १६०७॥
इदाणिं 'महामहे'त्ति दारंसक्कमहादीएसु पमत्तदेवा छलेज तेण ठवे । पीणिजंति अदढा व इतरे उ वहति ण पढ़ति ।। १६०८ ॥
सक्कमहो इंदमहो, आदिसद्दाओ सुगिम्हादी जो जत्थ महामहो, एतेसु मा पमत्तं देवया छलेज, तेण 'ठवे' ठवण त्ति अणागाढजोगणिक्खेवो । किंचान्यत् , तेसु य सक्कमहादिदिवसेसु विगतिलाभो भवति, तो दुब्बलसरीरा भजति, ताहे
For Private & Personal Use Only
॥२१॥
Jainelibrary.org
Jain Education inte