SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ તૃતીય स्वासવૃત્તિ સહિત योग तिणि तिया णव, तेर्सि एकिको तिगो एगणिब्बितियंतरिओ कायब्बो, तिणि दिणे काउस्सगं काउं विगति आहारेत्ता चउत्थे दिवसे णिब्बीतियं आहारेति, ताहे पंचम-छट्ठ-सत्तमाणि दिवसाणि विगति आहारेति, अट्ठमे दिवसे णिवीतियं करेति, णवमे दिणे विगतिं आहारेति, ताहे जति णोवसमति ताहे दसमे दिवसे जोगो णिक्खिप्पति ॥ વિભાગની પ્રસ્તાવના શોત્રનો 1॥२०॥ इदाणिं च उत्थभंगो । एत्थ वि रसवति-णेहोव्वर-मक्खण-पज्जणं तहेव । अतो परं 'तिणि वि' पच्छद्रं, तिणि वि तिया णव, ते एगंतरएण णिव्वीतितेण नेयव्वा । विगती ३, णिवीतितं १ । वि० ३, नि०१ । वि० ३, नि०१ । अतो परं अट्ठायते सव्वहा जोगणिक्खेवो। पतिदिवसमलब्भंते परिवसावेतव्वगे कड(यढे-भां०)बगे वा जोगणिक्खेवो ॥ १६०५ ।। अहवा-अजोगिगिलाणस्स खीरातिणा होज्ज कजं ताहे सग्गामे मग्गियवं, असति सखेत्ते परम्गामे, सखेत्ते असति खेत्तबहियातो वि आणेयव्वं । सव्वहा अलब्भंते गिलाणो वतितं णि जेजा । 'वतिए' त्ति दारं । तत्थिमा जयणा-- वहगा अयोग योगी व अदढ अतरंतगस्स दिजंति। निव्वीतियमाहारोऽसति अंतर विगती व णिक्खिवणा ॥१६०६।। अतरंतो गिलाणो, अदढो विणा वि गेलणेण जो दुब्बलो, एते जया वइयं णिजंति तदा एतेसिं सहाया अजोगवाही दिजंति । असति अजोगवाहीण अणागाढजोगवाही बितिज्जगा दिजंति । अहवा अदढ ति अजोगवाहिणो जे अदढसरीरा ते अतरंतगस्स बितिजगा दिजंति, तेऽपि तत्र बलिनो भविष्पंतीत्यर्थः । ॥२०॥ For Private & Personal Use Only saw.jainelibrary.org Jain Education in
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy