SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ ।। १४९३ ।। Jain Education Inte Bleededleeeeeer पद्मस्योपरि यत्नेन दे (हे ?)योपादेयलब्धये । मन्त्रेणानेन कर्तव्यो जपः पूर्वविधानतः ॥ ४५ ॥ 6 'ॐ ह्रीँ हूँ नमो हूँ णमो अरहंताणं हू ँ नमः' इति मूलमन्त्रः । जाप्य १००००, होम: १००० | सैन्येनाप्रतिचक्रेण फडिति प्रत्येकमक्षरम् । कोणषट्के विचक्राय स्वाहा बाह्येऽपसव्यतः ॥ ४६ ॥ fafa (a) विधिना दक्षो मध्ये तस्य निवेशयेत् । भून्तान्तं बिन्दुसंयुक्तं चिन्तयेच्च विशुद्धधीः ॥ ४७ ॥ विधाय वलयं बाह्ये तस्य मध्ये विधानतः । णमो जिणाणमित्याद्यैः पूरयेत् प्रणवादिकैः ॥ ४८ ॥ ॐ णमो जिणाणं १, ॐ णमो परमोधिजिणाणं २, ॐ णमो सव्वोधिजिणाणं ३ ॐ णमो अणतोधिजिणाणं ४ ॐ णमो कोट्टबुद्धीणं ५, ॐ णमो बीजबुद्धीणं ६, ॐ णमो पा ( प ) दानुसारीगं ७, ॐ णमो संभिण्णसोदराणं ८, ॐ णमो उज्जुमदीणं ९, ॐ णमो विउलमदीर्णं १०, ॐ णमो दसपुत्रीणं ११, ॐ णमो चौदसपुवीण १२, ॐ णमो अगणिमित्त कुसलाणं १३, ॐ णमो विगुब्वणइडिपत्ताणं १४, ॐ णमो विज्जाहराणं १५ ॐ णमो चारणाणं १६, ॐ णमो पण्णसमणाणं १७, ॐ णमो आगासग्रामीण १८, ॐ ज्रौं ह्रौं श्री ही धृति कीर्ति बुद्धि लक्ष्मी स्वाहा' इति पर्दैर्बलयं पूरयेत् । ७ एवं पञ्चनमस्कारेण पञ्चाङ्गलीन्यस्तेन सकलीक्रियते । ॐ णमो अरिहंताणं ह्रीँ स्वाहा, अङ्गष्ठे । ॐ णमो सिद्धाणं ही स्वाहा, तर्जन्याम् । ॐ णमो आयरियाणं हूँ स्वाहा, मध्यमायाम् । ॐ णमो उवज्झायाणं हू ँ स्वाहा, अनामिकायाम् । ॐ णमो ए साहूणं, कनिष्ठ (ष्ठ ) कायाम् । एवं वारत्रयमङ्गलीषु विन्यस्य मस्तकस्योपरि पूर्व-दक्षिणापरोत्तरेषु विन्यस्य जपं कुर्यात् । अभिधेया नमस्कारपदैर्ये परमेष्ठिनः । पदस्थास्ते विधीयन्ते शब्देऽर्थस्य व्यवस्थितेः ॥ ४९ ॥ १ तुला - योगशास्त्रे ८ ६४ ॥ For Private & Personal Use Only haalalar 10 ॥। १४९३ ॥ w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy