SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ ॥१४९२ स्थितोऽहमित्ययं मन्त्रो ध्यायमानो विधानतः। ददाती चिन्तिता लक्ष्मी कल्पवृक्ष इवोर्जिताम् ॥ ३७ ॥ हसलींकारस्तोमः 'सोऽहं' मध्यस्थितो विगतमूर्धा | पार्श्वप्रणवचतुष्को ध्येयो द्विप्रान्तकृतमायः ॥ ३८ ॥ [ही ॐ ॐ सो ह्स्ली हं ॐ ॐ ही ] सहस्रा द्वादश प्रोक्ता जप-होमविचक्षणः । ॐ जोगेत्यादिमन्त्रस्य तद्भागो दशमः पुनः ॥ ३९ ॥ ॐ जोग्गे मागे तच्चे भूदे भविस्से अक्खे पक्खे जिणपारस्से स्वाहा।। अयं मन्त्रः , जाप्यं द्वादशसहस्रम् १२०००, होमः द्वादशशतम् १२०० । चक्रस्योपरिजापेन जातीपुष्पमनोरमैः । विद्या सूचयते सम्यक् स्वप्ने सर्व शुभाशुभम् ॥ ४०॥ ॐ ही कारद्वयान्तस्थो हंकारो रेफभूषितः । ध्यातव्योऽष्टदले पद्मे कल्मषक्षपणक्षमः ।। ४१ ॥ सप्ताक्षरं महामन्त्रं ॐ ही कारपदानतम् । विदिग्दलगतं तत्र स्वाहान्तं विनिवेशयेत् ॥ ४२ ॥ दिशि स्वाहान्तमो ही है नमो ही है पदोत्तमम् । तत्र स्वाहान्तमों ही है कर्णिकायां विनिक्षिपेत् ॥ ४३ ॥ तत् पद्मं त्रिगुणीभूतमायाबीजेन वेष्टयेत् । विचिन्तयेच्छुचीभूतः स्वेष्टकृत्यप्रसिद्धये ॥ ४४ ॥ योगशास्त्र स्वोपक्षकवृत्ती सप्तमं परिशिष्टम्॥ १५९२॥ areatalataHHEHEYEHHRISTOTHIGHESTHETIREMEHEK MECHEHEHEHERERCHEHREERRCHEHREEEEEEEEK १ ह्रीं ॐ ॐ सः अहम्ली है ॐ ॐ हीं -- इति योगशास्त्रस्वोपज्ञवृत्तौ ८।६२, पृ० १११७ ॥ २ ॐ ही ' इति 'ॐई छी' इति वा मन्त्रोऽत्र विवक्षितो भाति । ३ 'दिशि स्वाहान्तमो ह्रीं ह्रां नमो ही , पदोत्तमम् । तत्र स्वाहा नमो ही हं कर्णिकायां विनिक्षिपेत् ।।' इति प्रत्यन्तरे पाठः ॥ Jain Education Inter For Private & Personal Use Only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy