________________
षष्ठं
परिशिष्टम् -
॥ १३३८ ॥
Jain Education I
यथावदति साधौ दीने च प्रतिपत्तिकृत् १९ । सदाऽनभिनिविष्टश्च २० पक्षपाती गुणेषु च २१ ॥ ५३ ॥
यथा । यथावत् औचित्येन अतिथौ साधौ दीने च प्रतिपत्तिकर्त्ता अन्नपानादिना । सदाऽनभिविष्टोऽभिनिवेशरहितः । अन्यगुणेषु पक्षपाती च ॥ ५३ ॥
अदेशाकालयोश्चर्यं त्यजन् २२ जानन् बलाबलम् २३ । वृत्तस्थज्ञानवृद्धानां पूजकः २४ पोष्यपोषकः २५ ॥ ५४ ॥
अदे० । निषिद्धे देशे निषिद्धे काले च चर्यां गमनं त्यजन् । निजबलाबलं जानन् । अनाचारवर्जनमाचारपालनं च वृत्तम्, ततो वृत्तस्थानां ज्ञानवृद्धानां च पूजकः सेवा ऽभ्युत्थानादिकर्त्ता । पोप्या अवश्यभर्त्तव्या मातृपित्रादयः, तेषां पोषकः ॥ ५४ ॥
दीर्घदर्शी २६ विशेषज्ञः २७ कृतज्ञो २८ लोकवल्लभः २९ ।
सलज्जः ३० सदयः ३१ सौम्यः ३२ परोपकृतिकर्मठः ३३ ॥ ५५ ॥
दीर्घ० । आगामिकाभाविनमर्थमनर्थं च पश्यति । पर्यालोचयतीत्येवंशीलो दीर्घदर्शी, तथा कृत्या कृत्यानां स्वपरादीनां च
विशेषम् अन्तरं जानातीति विशेषज्ञः । तथा परोपकृतं जानातीति कृतज्ञः । तथा विनयादिगुणैर्लोकानां पूजितः वल्लभः । सलज्जो लज्जावान् । सदयो दयावान् । सौम्योऽकूरः । परोपकारकर्मशूरश्च ।। ५५ ।।
For Private & Personal Use Only
eeeeeeen
अवचूर्णि
| सहिते
योगशास्त्र
स्याद्य
प्रकाश
चतुष्टये
प्रथमः
प्रकाशः
।। १३३८ ।।
10
www.jainelibrary.org.