________________
।। १४६७ ।।
Jain Education
aeeeeeeek
बामोऽह्रिर्दक्षिणोरूध्यै वामोरूपरि दक्षिणः । क्रियते यत्र तद्वीरोचितं वीरासनं स्मृतम् ।। १२६ ।।
वामो० । वीराणां जिनादीनामुचितं न भीरूणाम् । इदं पद्मासनमित्येके । एकस्यैव पादस्य जानावारोपणेऽर्धपद्मासनमिति ॥ १२६ ॥
पृष्ठे वज्राकृतीभूते दोर्भ्यां वीरासने सति ।
गृह्णीयात् पादयोर्यत्राङ्गुष्ठौ वज्रासनं हि तत् ।। १२७ ।।
पृष्ठे० । प्रागुक्ते वीरासने सतिं पृष्ठे वज्राकाराभ्यां पाणिभ्यां यत्र पादयोरङ्गष्ठौ गृह्णीयात् तद्वज्रासनम् । इदं वेतालासनमित्येके । १२७ ।।
सिंहासनाधिरूढस्यासनापनयने सति । तथैवावस्थितिर्या तामन्ये वीरासनं विदुः ॥ १२८ ॥
सिंहा० । भून्यस्तपादस्य आसनस्याऽपसारणे सति तथैव यदवस्थानम् । अन्ये सैद्धान्तिकाः कायक्लेशतपः प्रकरणे व्याख्यातवन्तः । पातञ्जलास्वाहु:-- "ऊर्ध्वस्थितस्यैकतरः पादो भून्यस्त एकचाकुचित जानुरूर्ध्वमित्येतद् वीरासनम् " [ पातञ्जल० तत्त्ववैशारदी २४६ ] इति ।। १२८ ।।
1 "ऊर्वोरुपरि निक्षेपे पादयोर्विहिते सति । वीरासनं चिरं कर्तुं शक्यं वीरेर्न कातरैः || ८|४७||" इति अमिगतिविरचिते श्रावकाचारे ॥
For Private & Personal Use Only
dearelaalalalalalala
10
॥ १४६७ ॥
www.jainelibrary.org