SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ अवर्णि षष्ठं परिशिष्टम् सहिते योगशास्त्रस्याद्यप्रकाश ॥१४६६॥ चतुष्टये आत्मा० । आभिर्भावनाभिरात्मानं भावयन् सुधीः प्रमादात् त्रुटितामपि भ्यानसन्ततिं पुनः संधत्ते ॥ १२२ ॥ तीर्थ वा स्वस्थताहेतुं यत्तद्वा ध्यानसिद्धये । कृतासनजयो योगी विविक्तं स्थानमाश्रयेत् ॥ १२३ ॥ तीर्थ । जिनजन्मादिभूमिः तीर्थम् । तदभावे गिरिगुहादिस्थानं विविक्तं स्यादिरहितम् विहितासनाभ्यासो योगी आश्रयेत् ॥ १२३ ॥ अथासनान्याह पर्यङ्क १ वीर २ बज्रा ३ ब्ज ४ भद्र ५ दण्डासनानि ६ च । उत्कटिका ७ गोदोहिका ८ कायोत्सर्ग ९ स्तथासनम् ।। १२४ ॥ पर्य० । पर्यङ्कादिषु प्रत्येकमासनशब्दो योज्यते । स्पष्टः ॥ १२४ ॥ स्याङक्योरधोभागे पादोपरि कृते सति । पर्यको नाभिगोत्तानदक्षिणोत्तरपाणिकः ॥ १२५॥ स्याज। पाणिद्वयं नाभ्यासन्नमुत्तानं दक्षिणोत्तरं यत्र सः, दक्षिण उत्तरो(र उ)परिवर्ती यत्र तत्तथा। एतत् पर्यको नाम शाश्वतप्रतिमानाम् श्री वीरस्य च निर्वाणकाले आसनमभूत् । यथा पर्यकः पादोपरि स्यात्तथाऽयमपीति । " जानुप्रसारितबाहो: शयनं पर्यः" [ पातजल. तत्त्ववैशारदी २१४६] इति पातञ्जलाः ॥ १२५॥ 1 "बुधैरुपर्यधोभागे जमयोरुभयोरपि । समस्तयोः कृते शेयं पर्यङ्कासनमासनम् ।।८।४६॥” इति अमितगतिविरचिते श्रावकाचारे। onal For Private & Personal Use Only चतुर्थः प्रकाशः STERSHHHEHICHCHHIBHISHSHHHHHHEHEREHEHEREMETH 10 Jain Education Relwww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy