________________
अवर्णि
षष्ठं परिशिष्टम्
सहिते योगशास्त्रस्याद्यप्रकाश
॥१४६६॥
चतुष्टये
आत्मा० । आभिर्भावनाभिरात्मानं भावयन् सुधीः प्रमादात् त्रुटितामपि भ्यानसन्ततिं पुनः संधत्ते ॥ १२२ ॥
तीर्थ वा स्वस्थताहेतुं यत्तद्वा ध्यानसिद्धये ।
कृतासनजयो योगी विविक्तं स्थानमाश्रयेत् ॥ १२३ ॥ तीर्थ । जिनजन्मादिभूमिः तीर्थम् । तदभावे गिरिगुहादिस्थानं विविक्तं स्यादिरहितम् विहितासनाभ्यासो योगी आश्रयेत् ॥ १२३ ॥ अथासनान्याह
पर्यङ्क १ वीर २ बज्रा ३ ब्ज ४ भद्र ५ दण्डासनानि ६ च ।
उत्कटिका ७ गोदोहिका ८ कायोत्सर्ग ९ स्तथासनम् ।। १२४ ॥ पर्य० । पर्यङ्कादिषु प्रत्येकमासनशब्दो योज्यते । स्पष्टः ॥ १२४ ॥
स्याङक्योरधोभागे पादोपरि कृते सति ।
पर्यको नाभिगोत्तानदक्षिणोत्तरपाणिकः ॥ १२५॥ स्याज। पाणिद्वयं नाभ्यासन्नमुत्तानं दक्षिणोत्तरं यत्र सः, दक्षिण उत्तरो(र उ)परिवर्ती यत्र तत्तथा। एतत् पर्यको नाम शाश्वतप्रतिमानाम् श्री वीरस्य च निर्वाणकाले आसनमभूत् । यथा पर्यकः पादोपरि स्यात्तथाऽयमपीति । " जानुप्रसारितबाहो: शयनं पर्यः" [ पातजल. तत्त्ववैशारदी २१४६] इति पातञ्जलाः ॥ १२५॥ 1 "बुधैरुपर्यधोभागे जमयोरुभयोरपि । समस्तयोः कृते शेयं पर्यङ्कासनमासनम् ।।८।४६॥” इति अमितगतिविरचिते श्रावकाचारे। onal
For Private & Personal Use Only
चतुर्थः प्रकाशः
STERSHHHEHICHCHHIBHISHSHHHHHHEHEREHEHEREMETH
10
Jain Education
Relwww.jainelibrary.org