________________
HHHHHHHETRICKSHETCHEHEKSHETHERCHEHENSKRISHISHEME
अपास्ताशेषदोषाणां वस्तुतत्त्वावलोकिनाम् ।
गुणेषु पक्षपातो यः स प्रमोदः प्रकीर्तितः ॥ ११९ ॥ अपा० । दूरीकृताखिलदोषाणां यथावत्तत्त्वदर्शिनां गुणेषु वन्दन-स्तुति-वैयावृत्यादिना यः पक्षपातः स प्रमोदः ॥ ११९॥
दीनेष्वार्तेषु भीतेषु याचमानेषु जीवितम् ।
प्रतीकारपरा बुद्धिः कारुण्यमभिधीयते ॥ १२० ॥ दीने। तत्तद्दुःखपरिहारोपायः प्रतीकारः, तत्र शक्ता या बुद्धिस्तत् कारुण्यम् । शेषं स्पष्टम् ॥ १२०॥
क्रूरकर्मसु निःशकं देवता-गुरुनिन्दिषु ।।
आत्मशंसिषु योपेक्षा तन्माध्यस्थ्यमुदीरितम् ॥ १२१ ॥ क्रूर० । क्रूरकर्मकारिषु देव-गुरुनिन्दिषु आत्मबहुमानिषु मुद्गशैलेष्विव देशनादिभिर्मदूकर्तुमशक्येषु या उपेक्षा तद् माध्यस्थ्यम् ॥ १२१ ॥ यत् प्रागुक्तम् 'धर्मध्यानमुपस्कर्तुम्' इति तद्विवेचयति
आत्मानं भावयन्नाभिर्भावनाभिर्महामतिः ।
त्रुटितामपि संधत्ते विशुद्धध्यानसंततिम् ॥ १२२ ।। 1 " मरणार्तेषु भूतेषु यत् प्रतीकारवाञ्छया। अनुग्रहमतिः सेयं करुणेति प्रकीर्तिता ॥ १२७६ ॥.......क्रोधाविद्धेषु सत्त्वेषु निस्त्रिंशक्रूरकर्मसु । मधुमांससुरान्यस्त्रीलुब्धेष्वत्यन्तपापिषु ॥ १२७९ ॥ देवागमयतिव्रातनिन्दकेष्वात्मशसिषु । नास्तिकेषु च माध्यस्थ्यं यत् सोपेक्षा प्रकीर्तिता ॥ १२८० ॥” इति शानार्णवे ॥
BHEIGHBHBHEHEHEHEREHCHEHEROICISHEHEHEHEICHCHEHEHETRICICY
Jain Education
For Private & Personal use only
www.jainelibrary.org