________________
षष्ठं परिशिष्टम्
अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाश चतुष्टये
॥१४६४॥
SHETRIEVEISHCHERRRRRRRRRRIGHERCHCHEREMEMBER
प्रकाशः
श्चिन्ता यद्वा ध्यानान्तरं भवेत् । बर्थसक्रमे तु स्याद्दीर्घाऽपि ध्यानसन्ततिः ॥ ११६ ॥ मुहः । मुहूर्तापरत आलम्बनभेदेन भिन्नं ध्यानं ध्यानान्तरम् । बह्वयचिन्तने तु दीर्घाऽपि ध्यानसन्ततिः स्यात् ॥ ११६ ॥
मंत्री-प्रमोद-कारुण्य-माध्यस्थ्यानि नियोजयेत् ।
धर्मध्यानमुपस्कर्तुं तद्धि तस्य रसायनम् ॥ ११७ ॥ मैत्री० । स्नेहपरिणामो मैत्री १ । गुणाधिकेषु आन्तरोऽनुरागः प्रमोदः २ । करुणैव कारुण्यं सदयत्वम् ३ । अराग-द्वेषा प्रवृत्तिर्माध्यस्थ्यम् ४ । ध्यानस्य त्रुट्यतो ध्यानान्तरेण सन्धानं कर्तुमेतानि नियोजयेत् , यतो मैव्यादिनियोजनं ध्यानस्य रसायनमिव ज्ञेयम् ।। ११७ ॥
मा कार्षीत कोऽपि पापानि मा च भूत कोऽपि दुःखितः ।
मुच्यतां जगदप्येषा मतिमैत्री निगद्यते ॥ ११८ ।। मा का० । मुच्यतां जगत् मोक्षमाप्नुयात् । शेषं स्पष्टम् ।। ११८ ॥ ___1"क्षुद्रेतरविकल्पेषु चरस्थिरशरीरिषु। सुखदुःखाद्यवस्थाषु संस्थितेषु यथायथम् ॥१२७१।। नानायोनिगतेवेषु समत्वेनाविरा(रो M)धिका । साध्वी महत्त्वमापन्ना मतिमैत्रीति पठ्यते । १२७२ ।। जीवन्तु जन्तवः सर्वे क्लेशव्यसनवर्जिताः । प्राप्नुवन्तु सुखं त्यक्त्वा वैरं पापं पराभवम् ॥१२७३।। तपःश्रुतयमोटुक्तचेतसांझानचक्षुषाम् । विजिताक्षकषायाणां स्वतत्त्वाभ्यासशालिनाम् ॥१२७७॥ जगत्त्रयचमत्कारिचरणाधिष्ठितात्मनाम् । तद्गुणेषु प्रमोदो यः सद्भिः सा मुदिता मता ॥१२७८॥” इति शानार्णवे ।।
For Private & Personal Use Only
॥१४६४॥
10
Jain Education
a
l
Selww.jainelibrary.org