________________
षष्ठं परिशिष्टम्
॥। १४६८ ।।
Jain Education Inte
Heeleeeeeeeeeeeeeeeeeeeeeeeeer
जङ्घाया मध्यभागे तु संश्लेषो यत्र जङ्घया । पद्मासनमिति प्रोक्तं तदासन विचक्षणैः ॥ १२९ ॥
जङ्घा | वामाया दक्षिणाया वा द्वितीयया जङ्घया यः संश्लेषस्तत् पद्मासनमिति ॥ १२९ ॥ सम्पुटीकृत्य मुष्का तलपादौ तथोपरि ।
पाणिकच्छपिकां कुर्याद्यत्र भद्रासनं तु तत् ।। १३० ॥
सम्पुटी० । पादतल वृषणसमीपे सम्पुटीकृत्य ॥ १३० ॥
लिष्टाङ्गुली fष्टगुल्फौ भूष्टिरु प्रसारयेत् । यत्रोपविश्य पादौ तद्दण्डासनमुदीरितम् ॥ १३१ ॥
श्लिष्टम्० । श्लिष्टाङ्गलीको लिष्टजङ्घौ चोपविश्य पादौ प्रसारयेत् तद्दण्डासनमुदीरितम् ॥ १३१ ॥ तपाणिसमायोगे प्राहुरुत्कटिकासनम् ॥
पाणिभ्यां तु भुवस्त्यागे तत् स्याद् गोदोहिकासनम् ॥ १३२ ॥
1" जङ्घाया जङ्घया श्लेषे समभागे प्रकीर्तितम् । पद्मासनं सुखाधायि सुसाध्यं सकलैर्जनैः ॥ ८१४९ ॥ " इति अमितगतिविरचिते श्रावकाचारे ॥
2" पुतपाणिभवे योगे स्मृतमुत्कुटुकासनम् । गवासनं जिनैरुक्तमार्याणां यतिवन्दने ॥ ८|४८ ॥ "
इति अमितगतिविरचिते श्रावकाचारे ॥
For Private & Personal Use Only
Seeeeeeeen
अवचूर्णि सहिते योगशास्त्र
स्याद्य
प्रकाश
चतुष्टये
चतुर्थः
प्रकाशः
।। १४६८ ।।
10
25w.jainelibrary.org