SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् ॥। १४६८ ।। Jain Education Inte Heeleeeeeeeeeeeeeeeeeeeeeeeeer जङ्घाया मध्यभागे तु संश्लेषो यत्र जङ्घया । पद्मासनमिति प्रोक्तं तदासन विचक्षणैः ॥ १२९ ॥ जङ्घा | वामाया दक्षिणाया वा द्वितीयया जङ्घया यः संश्लेषस्तत् पद्मासनमिति ॥ १२९ ॥ सम्पुटीकृत्य मुष्का तलपादौ तथोपरि । पाणिकच्छपिकां कुर्याद्यत्र भद्रासनं तु तत् ।। १३० ॥ सम्पुटी० । पादतल वृषणसमीपे सम्पुटीकृत्य ॥ १३० ॥ लिष्टाङ्गुली fष्टगुल्फौ भूष्टिरु प्रसारयेत् । यत्रोपविश्य पादौ तद्दण्डासनमुदीरितम् ॥ १३१ ॥ श्लिष्टम्० । श्लिष्टाङ्गलीको लिष्टजङ्घौ चोपविश्य पादौ प्रसारयेत् तद्दण्डासनमुदीरितम् ॥ १३१ ॥ तपाणिसमायोगे प्राहुरुत्कटिकासनम् ॥ पाणिभ्यां तु भुवस्त्यागे तत् स्याद् गोदोहिकासनम् ॥ १३२ ॥ 1" जङ्घाया जङ्घया श्लेषे समभागे प्रकीर्तितम् । पद्मासनं सुखाधायि सुसाध्यं सकलैर्जनैः ॥ ८१४९ ॥ " इति अमितगतिविरचिते श्रावकाचारे ॥ 2" पुतपाणिभवे योगे स्मृतमुत्कुटुकासनम् । गवासनं जिनैरुक्तमार्याणां यतिवन्दने ॥ ८|४८ ॥ " इति अमितगतिविरचिते श्रावकाचारे ॥ For Private & Personal Use Only Seeeeeeeen अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये चतुर्थः प्रकाशः ।। १४६८ ।। 10 25w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy