________________
॥९७३॥
आचार्यान्तरमतेन भेदान्तराण्याह--
प्रत्याहारस्तथा शान्त उत्तरश्चाधरस्तथा।
एभिर्भेदैश्चतुर्भिस्तु सप्तधा कीर्त्यते परैः ॥५॥ प्रत्याहार-शान्तोत्तरा-ऽधरलक्षणेश्चतुर्भिर्भेदैः पूर्वभेदसहितैः प्राणायामः सप्तधा ।। ५ ॥ क्रमेणैषां लक्षणमाह
यत् कोष्ठादतियत्नेन नासा-ब्रह्मपुरा-ऽऽननैः ।
बहिः प्रक्षेपणं वायोः स रेचक इति स्मृतः ॥६॥ कोष्ठादुदरात् अतियत्नेन नासया ब्रह्मरन्ध्रणाऽऽननेन च यद् बहिः वायोः प्रक्षेपणं स रेचकः प्राणायामः ॥६॥ तथा--
समाकृष्य यदाऽपानात् पूरणं स तु पूरकः ।
नाभिपद्मे स्थिरीकृत्य रोधनं स तु कुम्भकः ॥ ७॥ बाह्येन वायुना आकृष्टेन आअपानं यत् कोष्टस्य पूरणं स पूरकः । यत् पुनर्नाभिप। कुम्भ इव वायोः स्थिरीकरण | स कुम्भकः ।। ७॥
॥९७३॥
___JainEducation
For Private & Personal Use Only
fww.jainelibrary.org