________________
तथा--
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
पञ्चमः प्रकाशः श्लोकौ ८९ ॥९७४॥
॥९७४॥
प्राणायामस्वरूपम्
स्थानात् स्थानान्तरोत्कर्षः प्रत्याहारः प्रकीर्त्यते ।
तालुनासा-ऽऽननद्वारैर्निरोधः शान्त उच्यते ॥८॥ स्थानात नाभ्यादेः स्थानान्तरे हृदयादौ वायोरुत्कर्षण स प्रत्याहारः। तालु च नासा चाननं च तालुनासाननम् , तत्र द्वाराणि, तैर्यो वायोनिरोधः स शान्तः ॥ ८ ॥ तथा
आपीयोर्ध्वं यदुत्कृष्य हृदयादिषु धारणम् ।
उत्तरः स समाख्यातो विपरीतस्ततोऽधरः ॥ ९॥ आपीय पीत्या बाह्यवायुमूर्ध्वमुत्कृष्योनीय हृदयादिषु यद्वायोर्धारणं स उत्तरः, ततो विपरीतोऽधरः ऊर्ध्वदेशादधोनयनरूपः।
ननु रेचकादिषु कथं प्राणायामः ? गतिविच्छेदरूपो हि स उच्यते ? उच्यते- यत्र रेचके कोष्ठयो वायुविरेच्य बहिर्धार्यते तत्रास्ति श्वास-प्रश्वासयोर्गतिच्छेदः, यत्रापि पूरके बाह्यो वायुराचम्यान्तर्धार्यते तत्राप्यस्ति श्वासप्रश्वासयोगतिच्छेदः, एवं कुम्भकादिष्वपि ॥ ९ ॥
प्रकीर्तितः-मु.॥
Jain Education
a
l
For Private & Personal use only
FAlww.jainelibrary.org