________________
स्वोपज्ञ
वृत्ति
तुल्यक्रियत्वमेव भावयति
एकस्य नाशेऽन्यस्य स्यान्नाशो वृत्तौ च वर्तनम् ।
ध्वस्तयोरिन्द्रियमतिध्वंसान्मोक्षश्च जायते ॥३॥ एकस्य मनः-पवनयोरन्यतरस्य नाशेऽन्यस्य तदेकतरस्य नाशः स्यात् , वृत्तौ प्रवृत्ती वर्तनं प्रवृत्तिः स्यात् । मनः-पवनयोर्ध्वस्तयोः सतोरिन्द्रियमतिध्वंसो भवति, इन्द्रियमतिध्वंसाच मोक्षो भवति ॥३॥
पञ्चमः प्रकाशः श्लोको ३-४
विभूषितं योगशास्त्रम्
॥९७२॥
HEHEHCHCHICHICHCHHEHEYEHRIHIROHIBIHGHBHISHEICHCHHCHET
प्राणायाम
प्राणायामस्य लक्षणं तद्भेदांश्चाह
CHEREHELETERLELENEHCHEHETELETELEVELEHEREHENSIGHESTER
स्वरूपम्
प्राणायामो गतिच्छेदः श्वास-प्रश्वासयोर्मतः ।
रेचकः पूरकश्चैव कुम्भकश्चेति स त्रिधा ॥४॥ बाह्यस्य वायोराचमनं श्वासः, कोष्ठयस्य वायोनिःश्वसनं प्रश्वासः, तयोर्गतिच्छेदः प्राणायामः। स त्रिधा-रेचकः पूरकः कुम्भकश्चेति ॥४॥
१ दृश्यतां पृ० ९७१ टि०१॥
Jain Education
anal का
For Private & Personal Use Only
sww.jainelibrary.org