SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति तुल्यक्रियत्वमेव भावयति एकस्य नाशेऽन्यस्य स्यान्नाशो वृत्तौ च वर्तनम् । ध्वस्तयोरिन्द्रियमतिध्वंसान्मोक्षश्च जायते ॥३॥ एकस्य मनः-पवनयोरन्यतरस्य नाशेऽन्यस्य तदेकतरस्य नाशः स्यात् , वृत्तौ प्रवृत्ती वर्तनं प्रवृत्तिः स्यात् । मनः-पवनयोर्ध्वस्तयोः सतोरिन्द्रियमतिध्वंसो भवति, इन्द्रियमतिध्वंसाच मोक्षो भवति ॥३॥ पञ्चमः प्रकाशः श्लोको ३-४ विभूषितं योगशास्त्रम् ॥९७२॥ HEHEHCHCHICHICHCHHEHEYEHRIHIROHIBIHGHBHISHEICHCHHCHET प्राणायाम प्राणायामस्य लक्षणं तद्भेदांश्चाह CHEREHELETERLELENEHCHEHETELETELEVELEHEREHENSIGHESTER स्वरूपम् प्राणायामो गतिच्छेदः श्वास-प्रश्वासयोर्मतः । रेचकः पूरकश्चैव कुम्भकश्चेति स त्रिधा ॥४॥ बाह्यस्य वायोराचमनं श्वासः, कोष्ठयस्य वायोनिःश्वसनं प्रश्वासः, तयोर्गतिच्छेदः प्राणायामः। स त्रिधा-रेचकः पूरकः कुम्भकश्चेति ॥४॥ १ दृश्यतां पृ० ९७१ टि०१॥ Jain Education anal का For Private & Personal Use Only sww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy