________________
षष्ठं परिशिष्टम् -
।। १३५२ ।।
Jain Education I
reecele seeeeece
" उक्तं च-- वरं वराकश्चार्वाको योऽसौ प्रकटनास्तिकः ।
वेदोक्ततापसच्छद्मच्छन्नं रक्षो न जैमिनिः ॥ ३८ ॥ " [
]
शास्त्रान्तरेऽप्येवमुक्तम् । वरं० । असौ वराकश्चार्वाको नास्तिको वरं यः प्रकटं लोकप्रसिद्धच्या नास्तिक इति रूढः । परं जैभिनिर्न वरं यतोऽसौ रक्षो राक्षसः किम्भूतः १ वेदोक्तितापसच्छद्म तापसवेषस्तेन छन्तं प्रच्छन्नः, मायावी राक्षस इव ॥ ३८ ॥ 'देवोपहारव्याजेन यज्ञव्याजेन येऽथवा ।
घ्नन्ति जन्तून् गतघृणा घोरां ते यान्ति दुर्गतिम् ॥ ३९ ॥
देवो० । देवा भैरव चण्डिकादयस्तेषामुपहारो बलिस्तस्य व्याजेन छलेन यज्ञच्छलेन वा ये जन्तून् घ्नन्ति विनाशयन्ति गतघृणा निर्दयास्ते घोरां रौद्रां दुर्गतिं यान्ति ।। ३९ ।।
शम - शील- दयामूलं हित्वा धर्मं जगद्वितम् ।
अहो हिंसापि धर्माय जगदे मन्दबुद्धिभिः ॥ ४० ॥
शम० । शमः कषायेन्द्रियजयः, शीलं सुस्वभावता, दया अनुकम्पा, एतानि मूलकारणं यस्य धर्मस्य तं जगतो हितं धर्म हित्वा परित्यज्य मन्दबुद्धिभिः हिंसापि धर्माय जगदे प्रोक्ता ॥ ४० ॥
1 तुला- " शान्त्यर्थं देवपूजार्थं यज्ञार्थमथवा नृभिः । कृतः प्राणभृतां घातः पातयत्यविलम्बितम् ॥ ४८९ ॥....... विहाय धर्मं शम-शीललाञ्छितं दयावहं भूतहितं गुणाकरम् ।
मदोद्धता अक्ष-कषायवञ्चिता दिशन्ति हिंसामपि दुःखशान्तये ॥ ४९९ ॥ ” इति ज्ञानार्णवे ।।
For Private & Personal Use Only
aaaaaal
अवचूर्णि सहिते
योगशास्त्र
स्याद्य
प्रकाश
चतुष्टये
| द्वितीयः
प्रकाशः
।। १३५२ ।।
10
www.jainelibrary.org.