________________
॥ १३५३ ॥
Jain Education In
विचित्राय यच्चानन्त्याय कल्पते ।
पितृभ्यो विधिवद्दत्तं तत् प्रवक्ष्याम्यशेषतः ॥ ४१ ॥
वि० । यत् पितृभ्यो विधिवत् विधिना दत्तं हविः यज्ञार्थं घृतं सान्नाय्यं चिररात्राय दीर्घकालतृप्त्यै परैः कल्प्यते यच्च आनन्त्याय अनन्तकालतृप्त्यै, तदुभयं प्रवक्ष्यामि अहम् ॥ ४१ ॥
""
तिलैव्रीहियवैर्मांपैरद्भिर्मूलफलेन वा ।
दत्तेन मासं प्रीयन्ते विधिवत् पितरो नृणाम् || ४२ ॥
तिलै ० । तिलैरित्यादि सुगमम् । अद्भिः पानीयैः । मासं यावत् पितरः प्रीयन्ते ॥ ४२ ॥
द्वौ मासौ मत्स्यमांसेन श्रीन् मासान् हारिणेन तु ।
और श्रेणाथ चतुरः शाकुनेनेह पञ्च तु ॥ ४३ ॥
द्वौ० । पाठीनका दिमत्स्यमांसेन । हरिणा मृगास्तेषामिदं तेन । और भ्रा मेषास्तन्मांसेन । शकुनय आरण्यकुकुटाद्यास्तन्मांसेन || ४३ ||
पण्मासांछागमांसेन पार्षतेनेह सप्त वै ।
अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥ ४४ ॥
तथा षण्मा० । छागच्छगलः, पृषत एणः, रुखो मृगजातिविशेषाः । ततः पृषतानामिदं पार्षतम् । रुरूणामिदं रौरवं मांसमित्यादि स्पष्टम् ॥ ४४ ॥
For Private & Personal Use Only
10
॥ १३५३ ॥
www.jainelibrary.org