SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ ॥ १३५३ ॥ Jain Education In विचित्राय यच्चानन्त्याय कल्पते । पितृभ्यो विधिवद्दत्तं तत् प्रवक्ष्याम्यशेषतः ॥ ४१ ॥ वि० । यत् पितृभ्यो विधिवत् विधिना दत्तं हविः यज्ञार्थं घृतं सान्नाय्यं चिररात्राय दीर्घकालतृप्त्यै परैः कल्प्यते यच्च आनन्त्याय अनन्तकालतृप्त्यै, तदुभयं प्रवक्ष्यामि अहम् ॥ ४१ ॥ "" तिलैव्रीहियवैर्मांपैरद्भिर्मूलफलेन वा । दत्तेन मासं प्रीयन्ते विधिवत् पितरो नृणाम् || ४२ ॥ तिलै ० । तिलैरित्यादि सुगमम् । अद्भिः पानीयैः । मासं यावत् पितरः प्रीयन्ते ॥ ४२ ॥ द्वौ मासौ मत्स्यमांसेन श्रीन् मासान् हारिणेन तु । और श्रेणाथ चतुरः शाकुनेनेह पञ्च तु ॥ ४३ ॥ द्वौ० । पाठीनका दिमत्स्यमांसेन । हरिणा मृगास्तेषामिदं तेन । और भ्रा मेषास्तन्मांसेन । शकुनय आरण्यकुकुटाद्यास्तन्मांसेन || ४३ || पण्मासांछागमांसेन पार्षतेनेह सप्त वै । अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥ ४४ ॥ तथा षण्मा० । छागच्छगलः, पृषत एणः, रुखो मृगजातिविशेषाः । ततः पृषतानामिदं पार्षतम् । रुरूणामिदं रौरवं मांसमित्यादि स्पष्टम् ॥ ४४ ॥ For Private & Personal Use Only 10 ॥ १३५३ ॥ www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy