________________
षष्ठं परिशिष्टम् -
.
॥ १३५४ ॥
Jain Education
'eeeeeeee
दशमासांस्तु तृप्यन्ति वराह - महिषामिषैः ।
शश - कूर्मयोस्तु मांसेन मासानेकादशैव तु ॥ ४५ ॥
दश । वह आरण्यशूकरः । शेषं सुगमम् ॥ ४५ ॥
संवत्सरं तु गव्येन पयसा पायसेन तु ।
वार्षीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ ४६ ॥ " [ मनुस्मृतौ ३।२६६ - २७१ ]
संव० । गव्येन पयसा पायसेन चेति सम्बन्धात् न प्रस्तुतेन मांसेनेति श्रुतेरुक्तेः पयसो विकारः पायसं दध्यादि । अन्ये त्वेवमाहुः - गव्येन मांसेन पयसा पायसेन वा संवत्सरं पितरः प्रीयन्ते । वार्षीणसो जरच्छागः । शेषं स्पष्टम् ॥ ४६ ॥ इति स्मृत्यनुसारेण पितॄणां तर्पणाय या । मूढैर्विधीयते हिंसा सापि दुर्गतिहेतवे ॥ ४७ ॥
इति॰ । एवं स्मृत्यनुसारेण मूढैः पितॄणां तर्पणाय या हिंसा विधीयते साऽपि दुर्गतिहेतत्रे एत्र स्यात् ॥ ४७ ॥ यो भूतेष्वऽभयं दद्यात् भूतेभ्यस्तस्य नो भयम् । यादृग् वितीर्यते दानं तागासाद्यते फलं ॥ ४८ ॥
यो भू० । सुगमः । वितीर्यते दीयते ॥ ४८ ॥
For Private & Personal Use Only
proceeddere
अवचूर्णिसहिते योगशास्त्र
स्याद्य
प्रकाश
चतुष्टये
द्वितीयः
प्रकाशः
॥ १३५४ ॥
10
www.jainelibrary.org