SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ॥१३५५॥ HOMCHHORIGHEROICERHICHRISTRISHCHRISTORICHCHONDROE कोदण्ड-दण्ड-चक्रा-सि-शूल-शक्तिधराः सुराः । हिंसका अपि हा कष्टं पूज्यन्ते देवताधिया ।। ४९ ॥ कोदंड० । कोदण्डधरः शंकरः । दण्डधरो यमः । चक्रासिधरो विष्णुः । शूलधरः शिवः । शक्तिधरः कुमारः। हा कष्टमिति अतिशयनिर्वेदे । एवंविधा हिंसका अपि देवा देवताधिया यत् पूज्यन्ते तन्महत् कष्टम् ।। ४८ ॥ मातेव सर्वभूतानामहिंसा हितकारिणी। अहिंसैव हि संसारमरावमृतसारणिः ।। ५०॥ मातेव० । अमृतसारणिरमृतकुल्या। शेषं सुगमम् ॥ ५० ॥ अहिंसा दुःखदावामिप्रावृषेण्यघनावली । भवभ्रमिरुगा नामहिंसा परमौषधी ॥ ५१ ॥ अहिं० । प्रावृषि वर्षासु जाता प्रावृषेण्या घनावली मेघमाला । स्पष्टः ॥ ५१ ॥ दीर्घमायुः परं रूपमारोग्यं श्लाघनीयता। अहिंसायाः फलं सर्व किमन्यत् कामदैव सा ॥ ५२ ॥ 1 "शूल-चक्रा-ऽसि-कोदण्डैरुयुक्ताः सत्त्वखण्डने । येऽधमास्तेऽपि निस्त्रिंशैर्देवत्वेन प्रकल्पिताः ॥५८० ॥"-इति ज्ञानार्णवे ।। NEEHEHEREMOHABHISHERBREAKERHIGHEHRISHCHECHERCHIKSHBHICHK क॥१३५५॥ Jain Education in For Private & Personal Use Only क ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy