SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ।। १३६१ ।। Jain Education Inte Iceeee एक० । एकस्य मार्यमाणस्य एक क्षणं दुःखं जायते । धने पुनर्हृते सपुत्रपौत्रस्य यावज्जीवं दुःखं जायते ॥ ६८ ॥ चौर्यपापमस्येह वध चन्धादिकं फलं । जायते परलोके तु फलं नरकवेदना ।। ६९॥ चौर्य० । चौर्यपापमेव द्रमस्तस्य इहलोके वध-बन्धादिकं फलम् । शेषं स्पष्टम् ॥ ६९ ॥ दिवसे वा रजन्यां वा स्वप्ने वा जागरेऽपि वा । सशल्य इव चौर्येण नैति स्वास्थ्यं नरः क्वचित् ॥ ७० ॥ दिव० । स्वप्ने स्वापे जागरे निद्राया अभावेऽपि चौर्येण क्वचिदपि स्थाने स्वास्थ्यं न एति सशल्य इव || ७० ॥ मित्र-पुत्र - कलत्राणि भ्रातरः पितरोऽपि हि । संसजन्ति क्षणमपि न म्लेच्छैरिव तस्करैः ॥ ७१ ॥ मित्र० । पितृतुल्याः पितरः, पिता च पितरश्च पितरः, एकशेषः । एते तस्करैः सह न संसजन्ति न मिलन्ति पापभयात्, इव यथा म्लेच्छैः सह कोऽपि न मिलति ॥ ७१ ॥ 1 " भ्रातरः पितरः पुत्राः स्वकुल्याः मित्रबान्धवाः । संसर्गमपि नेच्छन्ति क्षणार्धमपि तस्करैः ॥ ५८१||" इति ज्ञानार्णवे || For Private & Personal Use Only 10 ॥ १३६१ ॥ www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy