________________
षष्ठं परिशिष्टम्
॥ १३६० ॥
Jain Education
अथ तृतीयमणुव्रत माह -
दौभाग्यं प्रेष्यतां दास्यमङ्गच्छेदं दरिद्रताम् । अदत्तात्तफलं ज्ञात्वा स्थूलस्तेयं विवर्जयेत् ॥ ६५ ॥
दौर्भा० । उद्वेगकररूपत्वम्, प्रेष्यतां परगृहे कर्मकरत्वम्, दास्यम् अङ्कवातादिना परायत्तशरीरताम् अङ्गच्छेदम्, दरिद्रतां निर्धनत्वं च । एतत् अदत्तं यदात्तं अदत्तगृहीतं तस्य फलं ज्ञात्वा स्थूलस्तेयं विवर्जयेत् ॥ ६५ ॥ पतितं विस्मृतं नष्टं स्थितं स्थापितमाहितम् ।
अदत्तं नाददीत स्वं परकीयं क्वचित् सुधीः ॥ ६६ ॥
पतितं । मार्ग वाहनादेर्भष्टम्, विस्मृतं कापि मुक्तम्, नष्टं गतम्, स्थितं स्वामिपार्श्वे, स्थापितम् न्यासीकृतम्, आहितं निधीकृतम्, एतत् परकीयं स्वं धनम् अदत्तं नाददीत न गृह्णीयात् सुधीः कापि ॥ ६६ ॥
अयं लोकः परलोको धर्मो धैर्यं धृतिर्मतिः । मुष्णता परकीयं स्वं मुषितं सर्वमप्यदः || ६७ ॥
अयं । परकीयं स्वं धनं मुष्णता अपहरता पुंसा अयं लोकः इदं जन्म, परलोको जन्मान्तरम्,
सन्तोषः, मतिः सत्यासत्यविवेकः, एतत् सर्वमपि तेन मुषितं निर्गमितम् ॥ ६७ ॥
एकस्यैकं क्षणं दुःखं मार्यमाणस्य जायते । सपुत्रपौत्रस्य पुनर्यावज्जीवं हृते धने ॥ ६८ ॥
For Private & Personal Use Only
धर्मः पुण्यम्ं, धृतिः
अवचूर्णि सहिते
योगशास्त्र
स्याद्य
प्रकाश
चतुष्टये
द्वितीयः
प्रकाशः
॥ १३६० ॥ 10
www.jainelibrary.org