________________
षष्ठं
परिशिष्टम्
॥ १३६२ ॥
Jain Education
संबन्ध्यपि निगृह्येत चौर्यान्मण्डिकवन्नृपैः ।
चौरोऽपि त्यक्तचौर्यः स्यात् स्वर्गभाग् रौहिणेयवत् ॥ ७२ ॥
संबं० । नृपैश्चौर्यात् सम्बन्ध्यपि निगृह्यते ॥ ७२ ॥
'दूरे परस्य सर्वस्वमपहर्तुमुपक्रमः ।
उपाददीत नादत्तं तृणमात्रमपि क्वचित् ॥ ७३ ॥
दूरे० । आस्तां परस्य सर्वस्वमपहर्तुम् उपक्रम आरम्भो दूरेऽस्तु, किन्तु तृणमात्रमपि सुधीरदत्तं नाददीत न गृह्णीयात् क्वचित् ॥ ७३ ॥
परार्थग्रहणे येषां नियमः शुद्धचेतसाम् ।
अभ्यायान्ति श्रियस्तेषां स्वयमेव स्वयंवराः ॥ ७४ ॥
परा० । येषां परार्थग्रहणे नियमस्तेषां स्वयंवराः श्रियोऽभिमुखमायान्ति स्वयंवरकन्या इव ॥ ७४ ॥ अनर्था दूरतो यान्ति साधुवादः प्रवर्तते ।
स्वर्गसौख्यानि ढौकन्ते स्फुटमस्तेयचारिणाम् ॥ ७५ ॥
अ० । अयं साधुरिति प्रवादः साधुवादः श्लाघा । अस्तेयं व्रतं चरन्तीत्येवंशीला अस्तेयचारिणस्तेषाम् ॥ ७५ ॥
1 "आस्तां परधनादित्सां कर्तुं स्वप्नेऽपि धीमताम् । तृणमात्रमपि ग्राह्यं नादत्तं दन्तशुद्धये ॥ ५९०|| " इति ज्ञानार्णवे ॥
For Private & Personal Use Only
| अवचूर्णि सहिते
योगशास्त्र.
स्याद्य
प्रकाश
चतुष्टये
द्वितीयः
प्रकाशः
।। १३६२ ॥
10
www.jainelibrary.org