________________
॥ १३६३ ॥
Jain Education I
अथ चतुर्थमाह
षण्ढत्वमिन्द्रियच्छेदं वीक्ष्याब्रह्मफलं सुधीः ।
भवेत् स्वदार सन्तुष्टोऽन्यदारान् वा विवर्जयेत् ॥ ७६ ॥
षढ० । षण्ढत्वं नपुंसकत्वादि फलं वीक्ष्य सुधीः स्वदारसन्तुष्टो भवेत् अन्यदारान् वा विवर्जयेत् ॥ ७६ ॥ रम्यमापातमात्रे यत् परिणामेऽतिदारुणम् ।
किम्पाकफलसंकाशं तत् कः सेवेत मैथुनम् ॥ ७७ ॥
रम्य० । आपातमात्रे प्रथमारम्भमात्रे रम्यं किम्पाकवृक्षस्य यथा फलम् आपाते मधुरं परिणामे दारुणं मारणात्मकत्वात् ॥७७॥ कम्पः स्वेदः श्रमो मूर्च्छा भ्रमिग्लानिर्बलक्षयः । राजयक्ष्मादिरोगाश्च भवेयुमैथुनोत्थिताः ॥ ७८ ॥
कम्प० । कम्प-स्वेदादयः प्रसिद्धाः । मूर्च्छा मोहः । ग्लानिरंगसादः । बलक्षयः शक्तिनाश: । राजयक्ष्मा क्षयरोगः । आदिशब्दात् कास-श्वासादयः मैथुनप्रभवा रोगा स्युः ॥ ७८ ॥
1" किंपाकफलसंभोगसंनिभं तद्धि मैथुनम् । आपातमात्ररम्यं स्याद्विपाकेऽत्यन्तभीतिदम् || ६०२ ।। sorrछ भ्रमः कम्पः श्रमः स्वेदोऽङ्गविक्रियाः । क्षयरोगादयो दोषा मैथुनोत्थाः शरीरिणाम् ॥ ७११ ॥ मैथुनाचरणे मूढ म्रियन्ते जन्तुकोटयः । योनिरन्ध्रसमुत्पन्ना लिङ्गसंघट्टपीडिताः ॥ ७२० ॥ ”
इति ज्ञानार्णवे ॥
For Private & Personal Use Only
10
॥ १३६३ ॥
www.jainelibrary.org