SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् योनियन्त्रसमुत्पन्नाः सुसूक्ष्मा जन्तुराशयः । पीड्यमाना विपद्यन्ते यत्र तन्मैथुनं त्यजेत् ॥ ७९ ॥ योनि । योनिरेव यन्त्रम् , तत्रोत्पन्ना संमूच्छिमा अतिसूक्ष्मा जन्तूसमूहाः यत्र विपद्यन्ते । शेष स्पष्टम् ।। ७९ ।। वात्सायनः कामशास्त्रकर्तापि जन्तुसद्भावमाह-- रक्तजाः कृमयः सूक्ष्मा मृदुमध्याधिशक्तयः । सु कण्डूतिं जनयन्ति तथाविधाम् ।। ८० ॥ रक्त । रक्तोद्भवाः कृमयो जन्तुविशेषाः । मृदुशक्तयो मृद्रीमल्पां मध्यशक्तयो मध्यमाम् अधिशक्तयोऽधिकां कण्डूतिं जन्मवमसु योनिषु जनयन्ति तथाविधाम् ।। ८० ॥ स्त्रीसम्भोगेन यः कामज्वरं प्रतिचिकीर्षति । स हुताशं घृताहुत्या विध्यापयितुमिच्छति ।। ८१ ॥ 1 श्लोकोऽयं वात्सायनविरचिते कामशास्त्र क्वापि नोपलभ्यते, अपि तु तस्य जयमङ्गलाटीकायामुद्धतो दृश्यते । किन्तु कोकोकविरचिते रतिरहस्ये इत्थमुपलभ्यते " रक्तजाः कृमयः सूक्ष्मा मृदुमध्योग्रशक्तयः। स्मरसद्मनि कण्डूतिं जनयन्ति यथावलम् ॥ ३॥८॥" 2 “स्मरज्वलनसम्भ्रान्तो यः प्रतिकारमिच्छति । मैथुनेन स दुर्बुद्धिराज्येनाऽग्नि निषेधति ॥७००॥" इति ज्ञानार्णवे ॥ ॥१३६४॥ अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये द्वितीयः प्रकाशः ॥१३६४॥ HEHECKHERENCYCHEMERIENCHEMEECHEERENCERCIRCHES wwwwwww Jain Education 902nal For Private & Personal Use Only Cotivww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy