________________
તૃતીય
સ્વપજ્ઞવૃત્તિસહિત योग
વિભાગની પ્રિસ્તાવના
શાસ્ત્રના
॥13॥
BHEHEHETHEHEHEHECHEHCHETCHEHEHEHCHEHEHEHCHEHEHREVERE
खीरी खंड खज्जूर सक्करा दक्ख दाडिमाई य । तिलवट्टी वडयाई करंबओ चूरिमं च तहा ॥ ९६ ॥ नालियरं मोइय मंडिया संतलिय भज्जिया चणए । आसुरि अंबिला पाणगाइ किल्लाडियाइ तहा ॥ ९७।। तंदुलकढिअं दुद्धं घोल एया(मा)इं भूरिमेयाणि । उक्कोसगदम्वाई वजिजा निम्विगइयम्मि ॥९८॥
व्याख्या-..................एवमादीनि, आदिशब्दात् गुडमाधुरशिखरिणीनिर्भञ्जनादीनि गृह्यन्ते, भूरिभेदानि अनेकप्रकाराणि उत्कर्षकद्रव्याणि वर्जयेत् परिहरेत् , पुनर्वर्जनोपदेशोऽत्यादरख्यापनार्थ:, शुद्धिकामीति कर्तपदं ज्ञेयम, निर्विकृतिके, एवंविधस्यैवास्य महानिर्जराहेतुत्वादिति भावः ॥ ९८ ॥ इत्युक्तानि नामग्राहम् अनेकानि उत्कृष्टद्रव्याणि । अथ एतेषामेव विकृतिनिष्पन्नानां नानादेशजत्वेन दुर्लक्षाणां सुखावबोधार्थ व्यापकलक्षणमाह
विगई दव्वेण हया जायं उक्कोसियं भवे दव्वं । केइ तयं विगइगय भणति तं सुयमयं नत्थि ।। ९९ ॥
ब्याख्या-'विकृतिः' क्षीरादिका 'द्रव्येण' तन्दुलादिना 'हता' भग्ना मारिता निर्वीकृतेति यावत् या काचन पायसादि उत्कर्षितं' उत्कर्षितसंशं भवेद् द्रव्यम् . उत्पन्नरसवीर्यविपाकान्तरत्वात् , यथा मथितं खण्डादिरसेन हतं शिखरणी १,....................इत्युक्तं विकृतिमयोत्कृष्टद्रव्यस्य लक्षणम् । अथैतन्नामान्तरप्रतिपादकं मतान्तरमनूद्य तत्र श्रुतस्यासम्मतिमाह- केइ तयं विगइगयं भणति तं सुयमयं नस्थि ।' केचित् आचार्याः तदेव.........विकृति गत संज्ञक 'भणन्ति' त्रुवते, तथाहि प्रवचनसारोद्धारसूत्र-वृत्ती--
"दब्वहया विगइगयं विगई पुण तेण तं हयं दव्वं [प्रवचनसारोद्धारे गा० २२६]ति ।
व्येण तन्दुलादिना हता निर्वी कृता सती विकृतिः पुनः क्षीरादिका 'विकृतिगतम्' इत्युच्यते, तेन कारणेन तन्दुलादिहतं क्षीरादिकं द्रव्यमेव भवति, न विकृतिः, अत एव निर्विकृतिकप्रत्याख्यानवतामपि केषाञ्चित् किमपि तत् कल्पत एव [ प्रवचन सारोद्धारवृत्तौ पृ. १४४ ] इति। तत् 'श्रुतमतम्' आगमसम्मतं 'नास्ति' न भवति, आगमे हि कृतविकृतिगतसंज्ञाया अदर्शनात् ।............. .................इत्युक्तानि निर्विकृतौ वय॑तया उत्कृष्टद्रव्याणि, तत्प्रसङ्गेन तत्संज्ञान्तरनिराकरणं च............. |
For Private & Personal Use Only
Jain Education Intel
jainelibrary.org