________________
स्वोपવૃત્તિ સહિત
योग
તૃતીય વિભાગની પ્રસ્તાવના
શાસ્ત્રના
॥१४॥
THEHEHSHEHCHEHCHEHEHEHEHEHEHEHEHEHEHEHHHHHHHHI
कल्लाणतिहीसु पुणो कीरइ निव्विगइयमिह । तत्थ खंडादिदव्वमुक्कोसियं तु उस्सग्गओ वज्जे ॥ १० ॥
व्याख्या-.......कल्याणकमन्यद्वा किञ्चिदुद्दिश्य यत् क्रियते निर्विकृतिकमिह प्रवचने तत्र निर्विकृतिमात्रके.. उत्कर्षितम् उत्कटसंज्ञ............उत्सर्गत एव वर्जयेत् न त्वपवादतः, अपवादे हि तत्सेवनस्यापि तत्रानुज्ञातत्वात् ।............ आलोचनानिर्विकृती त्वपवादतोऽपि वर्जयत्येव............ | नवपवादपदेऽपि उपस्थिते किं स्वयमेव एतानि आसेव्यन्ते उत गुरूनापृच्छयैव..............उत्तरमाह--
गीयत्था जुगपवरा आयरिया दव्वखेत्तकालन्नू । उक्कोसयं तु दव्वं कहति कयनिम्वियस्सावि ॥ १० ॥ उवहाणतवपइट्ठो असमत्थो भावओ य सुविसुद्धो। उक्कोसगं तु दव्वं विगइच्चाए वि तस्सुचियं ॥ १०२ ॥
व्याख्या-......"उपधानानि श्रुतोपचाराः, तेषां तप उपधानतपः,.............तत्र प्रविष्टस्तद्वहनप्रवृत्तः, परम् असमर्थोऽशक्तः, असामर्थ्य च विक्रियान्तरदर्शनात् ज्ञायते । 'भावतश्च' भावमाश्रित्य पुनः............सुविशुद्धो मायादिमालिन्यरहितत्वेन अतिनिर्मलः........उत्कर्षमपि. तुरेवार्थे, द्रव्यं परमानादि विकृतित्यागेऽपि निर्विकृतिकेऽपि तस्योचित युक्तं भोक्तुमिति शेषः ।.......किञ्च, महानिःस्पृहस्य यतेरपि योगवाहिनोऽशक्ती उत्कृष्टद्रव्यभक्षणमुक्तमस्ति । तथाहि योगविधौ “असहुस्स मिभंजएणं चउत्थधाणोगाहिमं अन्नधयाइअपक्खेवे पुग्विलघयभरियतावियाए बीयघाणपक्कं पि ओगाहिमं कप्पति" किं पुनर्गृहस्थस्य इति भावः ।..........पुष्टालम्बनं विनापि उत्कृष्टद्रव्यं यस्तत्र भुक्ते तस्य दोषमाह--
जो पुण सइ सामत्थे काऊणं सव्वविगइपरिहारं । भक्खइ खंडाइयं नियमा सो होइ पच्छित्ती॥ १०३ ॥ .............मायावित्वादिति भावः ॥" - सटीका सन्देहदोलावली पृ. ११०-११५। १ "निर्भजनं पक्वान्नोत्तीर्ण दग्धघृतमित्यर्थः" -- प्रवचनसारोद्धारटीका गा. २३० पृष्ठ ३४६ ॥
For Private & Personal Use Only
HealeralaBHEHENBEHCHEMECIRCTCHEHECIENCYCHEHENEVE
॥१४॥
Jain Education Inte 122
ainelibrary.org