________________
॥१०९१ ॥
अथाष्टमः प्रकाशः।
॥ अहं॥ अथ पदस्थस्य ध्येयस्य लक्षणमाह
यत् पदानि पवित्राणि समालम्ब्य विधीयते ।
तत् पदस्थं समाख्यातं ध्यानसिद्धान्तपारगैः ॥ १॥ स्पष्टः ॥ १॥ विशेष त्रिभिः श्लोकैराह--
तत्र षोडशपत्राब्ये नाभिकन्दगतेऽम्बुजे ।
स्वरमालां यथापत्रं भ्रमन्तीं परिचिन्तयेत् ॥२॥ -१ ध्यानं-मु.॥
तुला--"पदान्यालम्ब्य पुण्यानि योगिभिर्यद् विधीयते । तत् पदस्थं मतं ध्यान विचित्रनयपारगैः १९१० ॥ ध्यायेदनादिसिद्धान्तप्रसिद्धां वर्णमातृकाम् । निशेषशब्दविन्यासजन्मभूमि जगन्नताम् ॥ १९११ ।। द्विगुणाष्टदलाम्भोजे नाभिमण्डलवर्तिनि । भ्रमन्तीं चिन्तयेद् ध्यानी प्रतिपत्रं स्वरावलीम् ॥ १९१२ ॥ चतुर्विंशतिपत्राढ्यं हृदि कजं सकर्णिकम् । तत्र वर्णानिमान् ध्यायेत् संयमी पञ्चविंशतिम् ।। १९१३ ।। ततो बदनराजीवे पत्राष्टकविभूषिते । परं वर्णाष्टकं ध्यायेत् संचरन्तं प्रदक्षिणम् ।। १९१४ ।। इत्यजत्रं स्मरन् योगी प्रसिद्धां वर्णमातृकाम् । श्रुतज्ञानाम्बुधेः पारं प्रयाति विगतभ्रमः ॥ १९१५ ॥” इति झामाणवे ॥
For Private & Personal Use Only!
GETBHETRIEVENETBHEHEHETCHETHEREHENSIBISHEREINESHere
॥१०९१ ॥
Jain Education in a
nal
www.jainelibrary.org