________________
स्वोपक्ष
सप्तमः
प्रकाशः
| ॥१०९०॥
सुधाम्बुप्रभवैः सान्द्रबिन्दुभिर्मोक्तिकोज्ज्वलः। वर्षन्तं तं स्मरेद् धीरः स्थूलस्थूलैनिरन्तरः॥ १९०९ ॥ वृत्ति
ततोऽर्धेन्दुसम कान्तं पुरं वारुणलाग्छनम्। ध्यायेत् सुधापयःपूरैः प्लावयन्तं नभस्तलम् ॥ १९०२ ॥ विभूषितं
तेनाचिन्त्यप्रभावेण दिव्यध्यानोत्थिताम्बुना। प्रक्षालयति निःशेषं तद् रजः कायसंभवम् ।। १९०३ ॥ वारुणी ॥ योगशास्त्रम् २३ सप्तधातुर्विनिर्मुक्तं पूर्णचन्द्रामलत्विषम्। सर्वशकल्पमात्मानं ततः स्मरति शैद्धधीः ॥ १९०४ ॥ ॥१०९०॥ २४ मृगेन्द्रविष्टरारूढं दिव्यातिशयसंयुतम्। कल्याणमहिमोपेतं देवदैत्योरगार्चितम् ।। १९०५ ।।
२५ विलीनाशेषकर्माणं स्फुरन्तमतिनिर्मलम्। स्वं ततः पुरुषाकारं स्वाङ्गगर्भगतं स्मरेत् ॥ १९०६ ।। २६-२८ इत्यविरतं स योगी पिण्डस्थे जातनिश्चलाभ्यासः। शिवसुखमनन्यसाध्यं प्राप्नोत्यचिरेण कालेन ॥ १९०७ ॥
इत्थं यत्रानवा स्मरति नवसुधासान्द्रचन्द्रावदातं, श्रीमत्सर्वज्ञकल्प कनकमिरितटे बीतविश्वप्रपञ्चम् । आत्मानं विश्वरूपं त्रिदशगुरुगुणैरप्यचिन्त्यप्रभावं, तत् पिण्डस्थं प्रणीतं जिनसमयमहाम्भोधिपारं प्रयातैः ।। १९०८ ॥ विद्या-मण्डल-मन्त्र-यन्त्र-कुहक-राभिचारक्रियाः, सिंहा-ऽऽशीविष-दैत्य-दन्ति-शरभा यान्त्येव निःसारताम् । शाकिन्यो ग्रह-राक्षसप्रभृतयो मुञ्चन्त्यसद्वासनामेतद्धयानधनस्य संनिधिवशाद् भानोर्यथा कौशिकाः ॥ १९०९ ॥
इति शानार्णवे योगप्रदीपाधिकारे आचार्यश्रीशुभचन्द्रविरचिते पिण्डस्थध्यानप्रकरणम् ॥ 1 •निरन्तरम्' PTY विना॥ 2 सिमाकारं T॥ 3 लाञ्छितम् PM बिना ॥ 4 वारुणी PM विना नास्ति ।। *15 संयमी SL FR ॥ 6 दृश्यतां १६८६, १८७५ श्लोकौ ॥ 7 'चन्द्रांशुगौरम् ? M N विना ॥ 8 योगिनाथ • M N | निर्विकल्पं L T F JI का ज्ञानबीजXY॥ 9 'चाराः क्रिया: P M L F विना ॥
For Private & Personal Use Only
EHKHEREHEREHENSHISHEHRENCHEHRENICHEHRCHCHCHEHEHEHCHCHHere
पिण्डस्थवर्णनम्
MaharanatakaHatakkakeSHREHENSICHCHEHEREMCHCHHHHere
Jain Education
|www.jainelibrary.org