SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ ॥ १९५३॥ BEHCHCHCHEIGHERCISRCHCRICICICICICICICICICICICICICHCHOICE पृथक्त्वं तत्र नानात्वं वितर्कः श्रुतमुच्यते। अर्थ-व्यञ्जन-योगानां वीचारः संक्रमः स्मृतः ।। २१५५ ॥ अर्थादर्थान्तरापत्तिरर्थसंक्रान्तिरिष्यते। क्षेया व्यञ्जनसंक्रान्तिय॑ञ्जनाद् व्यञ्जने स्थितिः ॥ २१५६ ॥ स्यादियं योगसंक्रान्तिर्योगाद् योगान्तरे स्थितिः। विशुद्धध्यानसामर्थ्यात् क्षीणमोहस्य योगिनः ॥ २१५७ ॥ उक्तं च१५ अर्थादर्थ व(वा?)चः शब्दं योगाद योग समाश्रयन् । पर्यायादपि पर्याय द्रव्याणोश्चिन्तयेदणुम् ॥ २१५८ ।। १६ अर्थादिषु यथा ध्यानी संक्रामविलम्बितम् । पुनर्व्यावर्तते तेन प्रकारेण स हि स्वयम् ॥२१५९ ॥ त्रियोगी पूर्वविद् यस्मादिदं ध्यायत्यसौ मुनिः। सवितर्क सवीचारं संपृथक्त्वमतो मतम् ॥ २१६०॥ अस्याचिन्त्यप्रभावस्य सामर्थ्यात् स प्रशान्तधीः। मोहमून्मलयत्येव शमयत्यथवा क्षणे ।। २१६१ ॥ उक्तं चइदमत्र तु तात्पर्य श्रुतस्कन्धमहार्णवात् । अर्थमेकं समादाय ध्यायनान्तरं व्रजेत् ॥ २१६२ ॥ शब्दाच्छब्दान्तरं यायाद् योग योगान्तरादपि। सवीचारमिदं तस्मात् सवितर्क च लक्ष्यते ॥ २१६३ ।। श्रुतस्कन्धमहासिन्धुमवगाह्य महामुनिः। ध्यायेत् पृथक्त्ववीतर्कवीचारं ध्यानमनिमम् ।। २१६४ ॥ इति । एवं शान्तकषायात्मा कर्मकक्षाशशुक्षणिः। एकत्वध्यानयोग्यः स्यात् पृथक्त्वेन जिताशयः ॥ २१६५ ॥ पृथक्त्वे तु यदा ध्यानी भवत्यमलमानसः। तदैकत्वस्य योग्यः स्यादाविर्भूतात्मविक्रमः ।। २१६६ ॥ 1 वितर्क TJXYR विना ॥ 2 गतिः P विन। ॥ 3 समाश्रयेत् P विना ॥ 4 यः स्यादिदं L SJXYRT 5 सवितर्क • N ॥ 6 उक्तं च P मध्ये एव विद्यते॥ 7 वितर्क PL विना ।। 8 इति P मध्ये नास्ति ॥ १ अयं २१६३ श्लोकः P मध्ये नास्ति ।। 10 पृथक्त्वे निर्जिताशयः M N || HERCHOTERESHTHEHEHCHCHHAHRTCHEHRSHISHEHSHOBHA क॥११५३ ॥ Jain Education Inte For Private & Personal Use Only w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy